SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ RECRe नवमो भवो। कहा। ॥८९४|| ||८९४॥ - तयन्तिए । भणिओ य राइणा । वच्छ, पेसियाओ तुह मामएणं महारायखग्गसेणेणं सबहुमाणं आसत्तवेणि(य)विसुद्धाओ नियमुयाओ विन्भमवइकामलयाहिहाणाओ जीवियाओ वि ईयराओ सयंवराओ दुवे कन्नयाओ। एयाओ य बहुमाणेण तस्स राइणो अणुवत्तमाणेण | विसिट्टलोयमग्गं अणुराएण कनयाणं आणाए गुरुयणस्स अवस्सं कुमारेण ईत्यसंपत्तीए आणन्दियन्याओ । एवं च कर समाणे तस्स राइणो विसिट्टलोयस्स कन्नयाणं गुरुसयणस्स य नियमेण निव्वुई संजायइ। एयेमायणिऊण चिन्तियं कुमारेण । अहो न सोहणमिणं। दुक्खहेयवो संजोया, निओयवयणं च एवं, अभत्थिओ य पुचि, तं पि मन्ने इमं चेव । अलक्षणीया गुरवो, 'इट्टत्यसंपत्तीए नियमेण निव्वुइ' त्ति सोहणा य वाणी, न यावि भावओ गुरुआणापराण संजायए असोहणं । एवमभिचिन्तयन्तो सासङ्केण विय भणिो महाराएण । वच्छ, अलमेत्थ चिन्ताए, सुमरेहि मम पत्यणं । ता सा चेव एसा । न एत्य भवओ कल्लाणपरंपरं मोतूण अन्नारिसो राज्ञा । वत्स ! प्रेषिते तव मामकेन महाराजखड्ग सेनेन सबहुमानमासक्तवचनीयविशुद्धे निजसुते विभ्रमवतीकामलताभिधाने जीवितादपीष्टतरे स्वयंवरे द्वे कन्यके । एते बहुमानेन तस्य राज्ञोऽनुवर्तमानेन विशिष्टलोकमार्गमनुरागण कन्ययोराज्ञया गुरुजनस्यावश्यं कुमारेणेदार्थसंपत्त्याऽऽनन्दयितव्ये । एवं च कृते सति तस्य राज्ञो विशिष्टलोकस्य कन्ययोर्गुरुजनस्य च नियमेन निवृतिः संजायते । एवमाकर्ण्य चिन्तितं कुमारेण | अहो न शोभनमिदम् । दुःखहेतवः संयोगाः, नियोगवचनं चैतद्, अभ्यर्थितश्च पूर्वम् , तदपि मन्ये इद| मेव । अलनीया गुरवः, 'इष्टार्थसंपत्त्या नियमेन निवृतिः' इति शोभना च वाणी, न चापि भावतो गुर्वाज्ञापराणां संजायतेऽशोभनम् । एवमभिचिन्तयन् साशङ्कनेव भणितो महाराजेन । वत्स ! अलमत्र चिन्तया, स्मर मम प्रार्थनाम् । ततः सैवैषा । नात्र भवतः कल्याण १ भणियं च पा.शा. । २ आसत्तम्वेणि-डे. शा. आसत्तवेणिमु-पा. शा. । ३ इट्टयरीओ ठिइ त्ति काउण पा.शा.। ४ अहिलसियत्थ-1५ -मायनिय पा. शा. । ६ गुरुवयणपरायणस्स । ७ वेणियं (दे) वचनीयम् । “वयगिडजे वेणियवेसणा य” देशी. (व. २ श्लो. ७५) लग्नलोकापवादविशुद्धे इत्यर्थः । CMOME Jain Education M onal For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy