________________
पराइच्चकहा
८९५||
Jain Educatio
परिणामो । अओ अवमेव कायव्वं एवं कुमारेण । तओ एयमायण्णिय 'अहो सोहणयरा वाणि' त्ति हरिसियम णेण जंपियं कुमारेण । ताय, जंतुब्भे आणवेह । एयं सोऊण हरिसिओ राया। भणियं च णेण । साहु वच्छ साहु, उचिओ ते विवेभ, सोहणा गुरुभत्ती, भायणं तुमं कल्लाणाणं । अन्नं च, जाणामि अहं भवओ विसुद्ध धम्मपक्खवायं, जुत्तो य एसो संयाण । असारो संसारो, नियाणं निव्वेयसः तहावि कुसले अणुयत्तियन्त्रो लोयधम्मो, कायव्वा कुसलसंतती, जइयन्वं परोवयारे, अणुयत्तियन्त्रो कुलकमो । एवं च road लोम्मे परिणए एगन्तेण निप्फन्ने पोरुसे पइट्टिए वंसंमि जाणिए लोयसारे परिणए वयंमि अवग एर्हि उवदवेहिं गुणभाय
ए अपने जुत्तं विसुद्धधम्मासेवणं । ता सोहणम गुचिट्ठियं कुमारेण । एवमेव भवओ परिणामसुन्दरं भविस्स || एत्यन्तरंमि कच्छन्तरगरण हरिसविसेसओ महया सण जंपियं सिद्धत्थपुरोहिण । भो अलं संदेहेण, अवस्समेत्र भविस्सर । अणन्तरं च त्रियपरम्परां मुक्त्वाऽन्यादृशः परिणामः । अतोऽवश्यमेव कर्तव्यमेतत् । तत एतदाकये 'अहो शोभनतरा वाणी' इति हर्षितमनसा जल्पितं कुमारेण । तात ! यद् यूयमाज्ञापयत । एवं श्रुत्वा हर्षितो राजा । भणितं च तेन । साधु वत्स ! साधु, उचितस्ते विवेकः, शोभना गुरुभक्तिः, भाजनं त्वं कल्याणानाम् । अन्यच्च जानाम्यहं भवतो विशुद्धधर्मपक्षपातम् युक्तश्चैष सताम् । असारः संसारः, निदानं निर्वेदस्य, तथापि कुशलेनानुवर्तितव्यो लोकधर्मः, कर्तव्या कुशलसन्ततिः यतितव्यं परोपकारे, अनुवर्तितव्यः कुलक्रमः । एवं चाभ्यस्ते लोकध परिणने एकान्तेन निष्पन्ने पौरुषे प्रतिष्ठिते वंशे ज्ञाते लोकसारे परिणते वयसि अपगतैरुपद्रवैर्गुणभाजनीकृते आत्मनि युक्तं विशुद्धधर्मासेवनम् । ततः शोभनमनुष्ठितं कुमारेण । एवमेव भवतः परिणामसुन्दरं भविष्यति । अत्रान्तरे कक्षान्तरगतेन हर्षविशेषतो महता शब्देन जपि सिद्धार्थपुरोहितेन । भो अलं संदेहेन, अवश्यमेव भविष्यति । अनन्तरं च विजृम्भितो मङ्गलतूर्यशब्दः, गुलगुलितं मत्तहस्तिना
१ सयणाण पा. श.
ational
For Private & Personal Use Only
नवमो भवो ।
॥८९५॥
nelibrary.org