________________
मराइच्चकहा ।
॥८९६ ॥
Jain Educatio
भिओ मङ्गलतूरसहो, गुलगुलिये मत्तहत्यिणा, उग्घुट्टो जयजयारो बन्दिलोएण | 'अणुगूलो सउणसंघाओ' त्ति हरिसिओ • राया । भणियं च णेण कुमार, अवस्समेत्र एवं एवं हविस्सह, अणुगूलो सउणसंघाओ । अन्नं च वियुद्धधम्मो विय कारणं चैव तुम परमसुन्दराण | गहियस उणत्यो हरिसिओ कुमारी । भणियं च णेण । नत्थि तायासीसाणमसज्यं । एत्यन्तरंमि पढियं कालनिवेयरण । निष्णासिऊण तिमिरं मोहं च जणस्स संपयं सूरो । नहमज्झत्थो वेट्टाए धम्मकिरियं पवत्तेह || मज्जन्ति जणा केई देवाण करेन्ति केइ पूयाओ । दाणाइ देन्ति केई गुरुमुसापरा केई ॥ मोक्षण झाणजोयं मुणओ वि जणस्सऽणुग्गहट्टाए । पिण्डगहणत्थमन्नं जोयन्तरमो पवज्जन्ति ॥ इय नयरीए नराहिव जणसमुदाओ विसुद्धकिरियाए । तुह मणुयजम्मसारं परमं सूएइ कल्लाणं ।।
उद्धुष्टो जयजयारो बन्दिलोकेन । 'अनुकूलः शकुन संघातः' इति हर्षितो राजा । भणितं च तेन । कुमार ! अवश्यमेवैतद् एवं भविष्यति, अनुकूलः शकुनसंघातः । अन्यच्च विशुद्धधर्म इव कारणमेव त्वं परमसुन्दराणाम् । गृहीतशकुनार्थी हर्षितः कुमारः । भणितं च तेन । नास्ति ताताशिषामसाध्यम् । अत्रान्तरे पठितं कालनिवेदकेन ।
निर्नाश्य तिमिरं मोहं च जनस्य साम्प्रतं सूरः । नभोमध्यस्थश्चेष्टया धर्मक्रियां प्रवर्तयति ॥
tional
मज्जन्ति जनाः केऽपि देवानां कुर्वन्ति केऽपि पूजाः । दानादि ददति केऽपि गुरुशुश्रूषापराः केऽपि ॥ मुक्त्वा ध्यानयोगं मुनयोऽपि जनस्यानुग्रहार्थम् । पिण्डग्रहणार्थमन्यद् योगान्तरं प्रपद्यन्ते ॥ इति नगया नराधिप ! जनसमुदायो विशुद्धक्रियया । तव मनुजजन्मसारं परमं सूचयति कल्याणम् ॥
१ चेट्ठइ डे. ज्ञा. ।
For Private & Personal Use Only
नवमो भवो ।
॥८९६ ॥
nelibrary.org