________________
न
समराइच्चकहा।
नवमो
भवो।
॥८९७॥
॥८९७||
तओ एयमायण्णिय 'अए कहं मज्झण्हसमओ' त्ति जंपियं राइणा । कुमारो, संपाडेहि उचियकरणिज्ज । जं ताओ आणवेई' त्ति पणमिऊण निग्गओ कुमारो । भणियं च राइगा। भो भो अमच्चा, करावेह तुम्भे समन्तभो कुमारविद्धिरिसं वद्धावणाइ । अमच्चेहिं भणियं । जं देवो आणवेइ । पारद्धं च णेहिं, दवावियं महादाणं, कराविया नयरिसोहा, पूइयाओ देवयाओ, निवेइयं पउराण, सद्दावियाई पायमूलाई, दवाविया आणन्दभेरी, पूराविया हरिससङ्घा, विनत्तमन्तेउराण, समाहृया राइणो, निउत्ताई पेच्छणयाई । तओ थेववेलाए चेव पहपउरकलयलरवं पणच्चन्ते हिं पायमलेहिं वजन्तपुण्णाहतूरं गम्भीरबन्दिमङ्गलरवेण पवत्तपिट्ठाययरयं सोहियं सिन्दूरधूलीए आउलं अन्तेउरेहिं मिलन्तरायलोयं महया विमद्देण विसेसियतिय सलोयं जायं महावद्धावणयं । परिउट्ठो राया । गणाविओ वारेजदियहो । साहिओ जोइसिएहिं । देव, अज्जेव पञ्चमीए सोहणो त्ति । राइणा भणियं । सुख सोहणो। समाइट्टा अमच्चा। करेह
तत एवमाकर्ण्य 'अरे कथं मध्याहनसमयः' इति जल्पितं राज्ञा । कुमार, संपादय उचितकरणीयम् । 'यत् तात आज्ञापयति' इति प्रणम्य निर्गतः कुमारः । भणितं च राज्ञा । भो अमात्याः ! कारयत यूयं समन्ततः कुमारवृद्धिसदृशं वर्धापनादि । अमात्यर्भणितम् । यद् देव आज्ञापयति । प्रारब्धं च तैः, दापितं महादानम् , कारिता नगरीशोभा, पूजिता देवताः, निवेदितं पौराणाम् , शब्दायितानि पात्रमूलानि, दापिताऽऽनन्दभेरी, पूरिता हर्षशङ्खाः, विज्ञप्तमन्तःपुराणाम् । समाहूता राजानः, नियुक्तानि प्रेक्षणकानि । ततः स्तोकवेलायामेव प्रहृष्टपौरकलकलरवं प्रनृत्यद्भिः पात्रमूलैर्वाद्यमानपुण्याहतूर्य गम्भीरबन्दिमङ्गलरवेण प्रवृत्तपिष्टातकरजः शोभितं सिन्दूरधूल्याऽऽकुलमन्तःपुरै मिलराजलोकं महता विमर्दन विशेपितत्रिदशलोकं जातं महावर्धापनकम् । परितुष्टो राजा । गणितो विवाहदिवसः । कथितो ज्योतिषिकैः । देव, अधव पश्चम्यां शोभन इति । राज्ञा भणितम् । सुष्ठु शोभनः । समादिष्टा अमात्याः । कुरुत विवाहसंयात्रां कुमारस्य ।
१-मायन्निउण जाओ कहं पा. ज्ञा. । २-रिद्धि-पा. ज्ञा. । ३ वद्धावणाइयं उचियकरणिज्जं पा. शा. । ४ पंचमी सोहणा डे. ज्ञा. । ५ सोहणा डे.शा.।
AASAEKASA
७५ Jain Educatio
n
al
For Private & Personal Use Only
WEinelibrary.org