________________
नवमो
समराइच्च
कहा।
भवो।
CRECTOR
॥८९८॥
॥८९८॥
विवाहसंजत्तिं कुमारस्स। तेहि भणियं । देव, धन्नो कुमारी, कया चेव संजत्ती। किमेत्यमवरं कायव्वं ।तहावि जं देवो आणवेइ । आइट्ठो णेहि भण्डारिओ। भद्द, रयणायर, निरूवेहि पहाणमुहपन्तीओ, समप्पेहि देवीण, नीणेहि नाणाहरणं, निउ हिदायए। तेण भणियं । जं अमच्चा आणवेन्ति, न एत्थ मे विलम्बो। भणिओ चेलभण्डारिओ। भद देवङ्गनिहि, पैयडेहि देवगाई, संपाडेहि परियणस्स, संजत्तेहि | रायदेवीण जोग्गाई, कारावेहि उल्लोयं । तेण भणियं जं अमचा आणति, सव्वं सजमेयं । भणिओ महाउहबई। भद्द महामायलि, निरूवेहि महापहाणाउहाई, समप्पेहि नरकेसरीणं नीणेहि रहवरे, निउञ्जेहि विविहसोहाए। तेण भणियं । जं अमचा आणवेन्ति, संपन्नमेवेयं । भणिओ महापीलवई । भद्द गयचिन्तामणि, पयडेहि वेयण्डे, संपाडेहि परियणस्स, संजत्तेहि वारुयाओ, करावेहि तैर्भणितम् । देव ! धन्यः कुमारः, कृतैव संयात्रा । किमत्रापरं कर्तव्यम् । तथापि यद् देव आज्ञापयति । आदिष्टस्तैर्भाण्डागारिकः । भद्र रत्नाकर ! निरूपय प्रधानमुखपंक्तीः (प्रधानशुभसामग्रीः १), समर्पय देवीनाम् , नय (निष्कासय) नानाभरणम् , नियुक्ष्व दायकान् , तेन भणितम् । यदमात्या आज्ञापयन्ति, नात्र मे विलम्बः । भगितश्चेलभाण्डागारिकः भद्र ! देवाङ्गनिधे ! प्रकटय देवदूष्याणि, संपादय परिजनस्य, संयात्रय राजदेवीना योग्यानि, कारयोल्लोचम् । तेन भणितम् । यदमात्या आज्ञापयन्ति; सर्व सज्जमेतत् भणितो महायुधपतिः । भद्र महामातले ! निरूपय महाप्रधानायुधानि, समर्पय नरकेसरिणाम् , नय (निष्कासय) रथवरान् , नियुङ्व विविधशोभया (सुभटानाम् ?) । तेन भणितम् । यदमात्या आज्ञापयन्ति, संपन्नमेवैतद् । भणितो महापिलुपतिः (महाहस्तिपकः) । भद्र गजचिन्तामणे ! प्रकटय गजान् , संपादय परिजनस्य, संयात्रय वारुकाः (हस्तीनीः), कारय सर्वमुचितम् । तेन भणितम् । यदमात्या आज्ञापयन्ति, नात्र विक्षेपः
१ -सुहयत्तीओ पा.शा. । २ नाणाहरणाई पा.का.। ३ संजत्तेहि पा. ज्ञा.। ४ न एत्थ पमाओ अम्हाण पा.शा. । ५ गरकेसरिपमुहाणं तलवग्गियाणं पा. शा. ६ कयलिया सब्जीकरिक्रण पयहि पा. ज्ञाः ।
୧୪୪
O
HEM
Jain Education Tntemational
For Private & Personal Use Only
www.jainelibrary.org