________________
समराइच्च-
॥८९९॥
सव्यमुचियं । तेण भणियं । ज अमचा आणवेन्ति, न एत्थ विक्खयो । भणिो महासबई । भह केकाणधूलि, गच्छ निरूवेहि वन्दुराओ, IP नवमी भूसे हि तैरए, पेसेहि उचियाण, ठावेहि नरिन्दगोयरे । तेण भणियं । जं अमच्चा आणवेन्ति, सिद्धमेवेयं ॥ एवं च आएससमणन्तरं जाव एयं संपज्जइ, ताव अवरेहि महया रिद्धिसमुदएण वहुयाजन्नावासे संपाडियं उचियकरणिज्ज, निव्वत्तिओ महाउल्लोवो, असियाई मणितोरणाई, निबद्धा कश्चणधया, ठविया कणयवेई, कया कञ्चणमङ्गलकलसा, संजोइयं ण्हवणयं, पउत्तो कुलविही, पहावियाओ वहुयाओ, पूयावियाओ मयणं, करावियाओति, भूसावियाओ मणहरं ।। एत्थन्तरंमि 'आसन्नं पसत्यं लग्गति पहाणजोइसियवयणाश्रो संपाडियसयलकुलविही पूजिऊण कुलदेवयाओ वन्दिऊण गुरुयणं संमाणिऊण मित्ते पेच्छि ऊण मङ्गलाणि विवाहगमणनिमित्तं समं असोयाईहिं समारूढो रहवरं कुमारो। उढिओ आणन्दकलयलो, पहयाई मङ्गलतूराई, पणचियाओ वारविलासिणीभो, पगाइयाई (विलम्बः,) । भणितो महाश्वपतिः, भद्र केकाणधूले ! (अश्वच्डामणे ?) गच्छ, निरूपय मन्दुराः (वाजिशालाः) भूषय तुरगान् , प्रेषयोचितानाम् , स्थापय नरेन्द्रगोचरान् । तेन भणितन् । यदमात्या आज्ञापयन्ति, सिद्धमेवैतद् । एवं चादेशसमनन्तरं यावदेतत् संपद्यते, तावदपरमहता ऋद्धिसमुदयेन वधुकाजन्यावासे संपादितमुक्तिकरणीयम् । निर्वर्तितो महोलोचः, उत्सितानि (बद्धानि) मणितोरणानि, निबद्धाः काञ्च- | नध्वजाः, स्थापिता कनकवेदिः, कृताः काञ्चनमङ्गलकलशाः, संयोजितं स्नपनकम् , प्रयुक्तः कुलविधिः, स्नपिते वधुके, पूजिते मदनम् , कारिते रतिम् , भूषिते मनोहरम् ।। अत्रान्तरे 'आसन्न प्रशस्तं लग्नम् इति प्रधानज्योतिषिकवचनाद् संपादितसकलकुलविधिः पूजयित्वा कुल देवता वन्दित्वा गुरुजनं सन्मान्य मित्राणि प्रेक्ष्य मङ्गलानि विवाहगमननिमित्तं सममशोकादिभिः समारूढो रथवरं कुमारः। उत्थित आनन्दकलकलः, प्रहतानि मङ्गलतूर्याणि, प्रनर्तिता वारविलासिन्यः, प्रगीतानि मङ्गलमन्तःपुराणि, चलिता महाराजाः, प्रविम्भितो भुजङ्गलोकः,
१ गच्छाहि पा. शा. । २ पहाणतुरयसाहणं पा. ज्ञा. ३ नरिन्दगोयरभूमिए पा. शा. । ४ तस्स संनिहियरई पा. शा.
RASHASAN
-SECASSAGARUA
C
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org