________________
समराइच्च
कहा।
नवमो भवो।
॥९००॥
॥९०
मङ्गलमन्ते उराई, चलिया महारायाणो, पवियम्भिओ भुयालोओ, आणन्दिया नगरी, हरिसिओ राया। तो महया विमद्देण संवेगमावियमई चिन्तयन्तो भवसरूवं थुन्यमाणो बन्दीहिं पसंसिज्जमाणो लोएण पत्तो विवाहभवणं, ओइण्णोरहवराओ, संपाडिओ से | विही, कियमणेणोचियं दिवाओ वहूओ अइसुन्दराओ रूवेग । तत्थ विन्भमबई कणयावदाया, कामलया उण सामला, सिणिद्धदंस| णाओ य दो वि नियवण्णेहिं । विब्भमबई गयदन्तमई विय धीउल्लिया कुङ्कुमकयङ्गराया अच्चन्तं विरायए, कामलया उण धोइन्दणीलमणिमई विय सरसहरियन्दणविलेवण त्ति । ताओ य दण चिन्तियं कुमारेण । अहो एयासिं कल्लाणा आगिई, पसत्थाई अङ्गाई, निक्कलई लायणं, विमुद्धो आभोओ, उबसन्ता मुत्ती, सुन्दराई लक्खणाई, अणहा धीरया, उचिओ विणयमग्गो; अओ भवियव्यमेयाहिं पत्तभूयाहिं ॥ एत्थन्तरंमि वत्तो हत्थग्गहो, जालिओ अग्गी, कयं जहोचियं, भमियाई मण्डलाई, संपाडिया जणोवयारा, दिनं आनन्दिता नगरी, हर्षितो राजा । ततो महता विमर्दन संवेगभावितमतिश्चिन्तयन् भवस्वरूपं स्तूयमानो बन्दिभिः प्रशस्यमानो लोकेन प्राप्तो | विवाहभवनम् , अवतीर्णो रथवरात् , संपादितस्तस्य विधिः, कृतमनेनोचितम् । दृष्टे वधौ अतिसुन्दरे रूपेण । तत्र विभ्रमवती कनकावदाता, कामलता पुनः श्यामला, स्निग्धदर्शने च द्वे अपि निजवणः । विभ्रमवती गजदन्तमयीव पुत्रिका कुङ्कमकृताङ्गरागाऽत्यन्तं विराजते, कामलता पुनधौतेन्द्रनीलमणिमयीव सरसहरिचन्दनविलेपनेति । ते च दृष्ट्वा चिन्तितं कुमारेण । अहो एतयोः कल्याणाऽऽकृतिः, प्रशस्तान्यङ्गानि, निष्कलङ्क लावण्यम् , विशुद्ध आभोगः, उपशान्ता मूर्तिः, सुन्दराणि लक्षणानि, अनघा धीरता, उचितो विनयमार्गः, अतो भवितव्यमेताभ्यां पात्रभूताभ्याम् ॥ अत्रान्तरे वृत्तो हस्तग्रहः, ज्वालितोऽग्निः, कृतं यथोचितम् , भ्रान्तानि मण्डलानि, संपारिता जनोपचाराः, दत्तं महादानम् , घोषिता वरवरिका, वृत्तो विवाहयज्ञः, संपादिता शरीरस्थितिः । परिणतो वासरः, शीतलीभूतं रविबिम्बम् ,
१ उइन्नो पा. ज्ञा. । २ धीउल्लिया (दे.) पुत्तलिका ।
Jain Education Mem.onal
For Private & Personal Use Only
Jimmitalihelibrary.org