SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। नवमो भवो। N ॥९०१॥ ॥९०१॥ %DESHBAS99RSHRISHAIL महादाणं, घोसिया वरवरिया, वत्तो विवाहजनो, संपाडिया सरीरहिई। परिणओवासरो, सीयलीहूयं रविबिम्ब, संहरिओ किरणनियरो, समागया संज्ञा, कणयरसरज्जियं पिव जायं नहङ्गणं, वियम्भिया पुबदिसा, समुग्गओ चन्दो, उल्लसिया नहसिरी, उवारूढो पोसो॥ ___एत्थन्तरंमि समं असोयाईहिं विरायन्तमणिपदीवं संगयं कुसुमोधयारेण सेवियं भमरावलीए पलम्बमाणचम्पयदामं वासियं पडवासेहिं संगयं पवरसंयणीएण वियम्भमाणसुरहिधुवं विहैसियं सपरिवाराहि वहूहि वासभवणमइयओ कुमारो । ससंभमाहिं अब्भुडिओ बहुहिं । निसण्णो सयणीए । जहारुहं च निसण्णा असोयाई वयंसया । उवविट्ठा संसयपोट्टसन्निहे चित्तावडिमसरयंमि विभमवई कामलया य। कुन्दलयामाणिणीपमुहो तेसिं सहियणो जहारुहं । नवरं विन्भमवईए कुन्दलया कामलयाए य माणिणी सनिहाणे उवविहाओ । इङ्गियागारकुसलाहिं मुणियकालकायव्ययाहिं उवणीयमेयाहिं कुमारस्स तम्बोलं, समप्पिया य कुन्दलयाए बउलकुसुममाला । संहृतः किरणनिकरः, समागता सन्ध्या, कनकरसरञ्जितमिव जातं नभोङ्गणम् , विजृम्भिता पूर्वदिक्, समुद्गतश्चन्द्रः, उल्लसिता नभःश्रीः उपारूढः प्रदोषः ॥ ___ अत्रान्तरे सममशोकादिभिर्विराजमणिप्रदीपं संगतं कुपुमोपचारेण सेवितं भ्रमरावल्या, प्रलम्बमानचम्पकदाम वासितं पटवासैः संगत प्रवरशयनीयेन विजृम्भमाणसुरभिधूपं विभूषितं सपरिवाराभ्यां वधूभ्यां वासभवनं गतः कुमारः । ससंभ्रमाभ्यामभ्युस्थितो वधूभ्याम् । निषण्णः शयनीये । यथाई च निषण्णा अशोकादयो वयस्याः । उपविष्टा शशकोदरसन्निमे चित्रपटीमसूरके विभ्रमवती कामलता च । कुन्दलतामानिनीप्रमुखस्तयोः सखीजनो यथार्हम् । नवरं विभ्रमवत्याः कुन्दलता कामलतायाश्च मानिनी सन्निधाने उपविष्टे । इङ्गिताकारकुशलाभ्यां १ उदयमारूढो पा.शा.। २-सयणीए हिं डे. ज्ञा.। ३ विहूसिअंडे.ना.। ४-मइगओ पा.शा.। ५ सयपोट्ट-डे. ज्ञा.। ६ सहिययणो पा. शा.। ७-कुसुम(मा)ण मुंडमाला पा. शा. । ॐकन सम०२६ Educati onal For Private & Personal Use Only inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy