________________
समराइचकहा।
PURE
नवमो
भवो।
॥९०२॥
॥९०२॥
565
भणिय च णाए। कुमार, अच्चन्ताणुरायओ सहत्थगुत्था खु एसा तुह पिययमाए ति । भणिऊण समप्पिया कुमारस्स । पडिच्छिया य तेणं । माणिणीए वि उवणीयं माहवीकुमुमदामं । भणियं च गाए। कुमार, एयं पि एवं चेत्र ता निहेउ एयाई जहाजोयं कुमारो, करेउ एयासि सफलमणुरायं ति। कुमारेण भणियं । भोईओ, ममोवरि एयासिमणुराओ ति चिन्तियत्वं । कुन्दलयाए भणियं । चिन्तियमिणं ति । सुणेउ कुमारो । जयप्पभीइमेव बन्दिणा समुग्धोसिज्जमाणं सुयं कुमारनामयं रायधूयाहि, तैयप्पभीइमेव गहियाओ पमोएण विसाएण य थुणन्ति रायकन्नयाजम्मं निन्दन्ति य, अब्भसन्ति कलाकलावं चयन्ति य, कुणन्ति कुमारसंकह न कुणन्ति र्य, झिजन्ति
विब्भमेहिं, मुच्चन्ति कज्जाए, पेप्पन्ति उव्वेवएण । एयं च पेच्छि ऊण 'किमेय' ति विसणो राया। निउणज्ञातकालकर्तव्याभ्यामुपनीतमेताभ्यां कुमारस्य ताम्बूलम् , समर्पिता च कुन्दलतया बकुलकुसुममाला । भणितं च तया । कुमार ! अत्यन्तानुरागतः स्वहस्तप्रथिता खल्वेषा तव प्रियतमयेति । भणित्वा समर्पिता कुमारस्य । प्रतीप्सिता च तेन । मानिन्याऽपि उपनीतं माधवीकुसुमदाम । भणितं च तया । कुमार । एतदप्येवमेव, ततो निदधातु एते यथायोगं कुमारः, करोत्वेतयोः सफलमनुरागमिति । कुमारेण भणितम् । भवत्यौ ! ममोपर्येतयोरनुराग इति चिन्तयितव्यम् । कुन्दलतया भणितम् । चिन्तितमिदमिति । शृणोतु कुमारः। यत्प्रभृत्येव बन्दिना समुद्घोष्यमाणं श्रुतं कुमारनामकं राजदुहितृभ्यां तत्प्रभृत्येव गृहीते प्रमोदेन विषादेन च स्तुतो राजकन्यकाजन्म निन्दितश्च, अभ्यस्यतः कलाकलापं त्यजतश्च, कुरुतः कुमारसंकथां न कुरुतश्च, क्षीयेते देहेन, वर्धते विभ्रमैः, मुच्येते लज्जया, गृह्यते उद्वेगेन । एतच्च प्रेक्ष्य 'किमेतद्' इति विषण्णो राजा । निपुणसखीजनाच निश्रुत एष व्यतिकरः । ततः 'स्थानेऽभिलाषः' इति हर्षनिर्भरेण प्रेषिते
)
१ सुणाउ पा.शा । २ जयप्पहुइ-डे. शा. जयपहूइ-पा.शा.। ३ तप्पहूइ-डे. शा तप्पभुइ-पण शा.। ४ चर्षति अनाओ संकहाओ पा.शा.।
५ -संकहं अणवरायं पा. शा. । ६ कुमारकहं सहियणमञ्झे लज्जाइसएण व पा. ज्ञा. । ७ वटुंति डे. शा. । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org