________________
मराइच कहा।
भवो।
-
SANSAR
||८८१॥
पि पेच्छाहि । एवं च कए समाणे ममं परियणस्त नायरयाण य महन्तो पमोओ हवइ । कुमारेण भणियं । जताओ आणवेइ । तो हरिनिओ राया, दिना समाणत्ती पडिहाराणं । हरे भणह मम वयणाओ नाणगब्भपमुहे पहाणसचिवे, जहा 'नयरिच्छणचचरीदसणसुहं संजत्तेह रहबराइयं कुमारस्स, मम वयणाओ नायरयाइपरिश्रोसनिमित्तं रायपयवत्तिणा गन्तव्यमजे णेणे छणचच्चरीदसणनिमित्तं ति । 'जं देवो आणवेइ त्ति' भणिऊण 'कुमारो अन्ज छणचच्चरीओ पेक्खिस्सइ, भवियव्यमम्हाणं पि कल्लाणेणं' ति हरिसियमणेहिं तुरियतुरियं निवेइया समाणत्ती पडिहारेहिं । 'अहो भवियबमेत्थ परमाणन्देणं'ति आणन्दिया सचिवा। भणियं च णेहिं । जं देवो आणवेइ । तयणन्तरं च सजिओ रहबरो, कया जन्तजोया, निवेसियं आयवत्तं, दिनाओ वेजयन्तीओ, निबद्धं किङ्किजीजालं, निविट्ठाई रयणदामाई, ओलम्बिया मुत्ताहारा, विरइयाओ मणितारयाओ, उवगप्पियं आसणं, लम्बिया चामरोऊला ।। एत्थमहोत्सवे द्रष्टव्या नगरचर्चों राज्ञा, दृष्टाश्च मयाऽनेकशः । साम्प्रतं पुनरनुगन्तव्यो गुरुसमनुगतो मार्ग इति तेनैव विधिना त्वमपि प्रेक्षस्व । एवं च कृते सति मम परिजनस्य नागरकानां च महान् प्रमोदो भवति । कुमारेण भणितम् । यत् तात आज्ञापयति । ततो हर्षितो राजा, दत्ता समाज्ञप्तिः प्रतीहाराणाम् । अरे भणत मम वचनाद् ज्ञानगर्भप्रमुखान् प्रधानसचिवान् , यथा 'नगरीक्षणचर्चरीदर्शनसुख संयात्र यत रथवरादिक कुमारस्य, मम वचनाद् नागरिकादिपरितोषनिमित्तं राजपवर्तिना गन्तव्यमद्यानेन क्षणचर्चरीदर्शननिमित्तम्' इसी । यद् देव आज्ञापयति' इति भणित्वा 'कुमारोऽद्य क्षणचर्चरीः प्रेक्षिष्यते, भवितव्यमस्माकमपि कल्याणेन' इति हर्षितमनोभिः त्वरितत्वरित निवेदिता समाज्ञप्तिः प्रतीहारैः । 'अहो भवितव्यमत्र परमानन्देन इत्यानन्दिताः सचिवाः । भणितं च तैः यद् देव आज्ञापयति । तदनन्तरं च सज्जितो रथवरः, कृता यन्त्रयोगाः, निवेशितमातपत्रम् , दत्ता वैजयन्त्यः, निबद्धं किङ्किणीजालम् , निविष्टानि रत्नदामानि,
१ -मुच्छ(ज्जा)णे छग-1. ज्ञा. २ जण पा. शा. ३-जोहा डे. ज्ञा.
ॐॐॐ
5A5%
११
Jain Educati
For Private & Personal Use Only
ainelibrary.org