________________
नवमो भवो।
॥८८०॥
समराइच-15 हस्स नयरिच्छणदंसणनिमित्तं समागया नयरिमहन्तया । विश्नत्तो णेडिं राया । देव, देवे नरवइंमि निच्चच्छणो नयरीए; तहावि समा- कहा । गओ महुसमओ त्ति विविहचच्चरीदसणेण देवपसायलालियाणं पयाणं छणाओ वि गस्यं छणन्तरं करेउ देवो नायरयाणं ति । राइणा
चिन्तियं । अहो सोहणमुवत्थियं, मयणमित्तो खु महुसमओ । ता कुमारं एत्थ निउञ्जामि, जेण तहा विचित्तसंसारवियारदसणेण ॥८८०॥४ संजायरसन्तरो संपाडेइ मे परियणस्स य समीहियाहियं सोक्खं ति । चिन्तिऊण भणिया महन्तया । भो संपाडिया मम तुम्भेहिं बहुसो X
नियविभूइदंसणेण निव्वुई, अहं पुण तुम्हाण कुमारदसणेण अहियं संपाडेमि । अन्नं च, संपर्य कुमारो एत्य कारणपुरिसो; ता तंमि
चेव बहुमाणो कायब्बो त्ति । महन्तएहि भणियं । जं देवो आणवेइ । अन्नं च, देवपसायाओ वि एस महापसाओ जहिं कुमारदसणं ति । निग्गया महन्तया । राइणा वि सदाविओ कुमारो, भणिो य सबहुमाणं । वच्छ, ठिई एमा इमीए नयरीए, जं मयणमहसवे ॥४ दद्वन्याओ नयरिचच्चरीओ राइणा, दिवाओ य मए अणेगसो । संपयं पुण अणुगन्तव्यो गुरुसमणुगो मग्गो त्ति तेणेव विहिणा तुम
एवंविधे च मधुसमये राज्ञः पुरुषसिंहस्य नगरीक्षणदर्शननिमित्तं समागता नगरीमहान्तः । विज्ञप्तस्तै राजा । देव! देवे नरपतौ नित्यक्षणो नगर्याः, तथापि समागतो मधुसमय इति विविधचर्चरीदर्शनेन देवप्रसादलालितानां प्रजानां क्षणादपि गुरुक क्षणान्तरं करोतु देवो नागरकानामिति । राज्ञा चिन्तितम् । अहो शोभन मुपस्थितम् , मदनमित्रः खलु मधुसमयः । ततः कुमारमत्र नियुजे, येन तथा विचित्रसंसारविकारदर्शनेन संजातरसान्तरः संपादयति मे परिजनस्य च समीहिताधिकं सौख्यमिति । चिन्तयित्वा भणिता महान्तः । भोः संपा दिता मम युष्माभिर्बहुशो निजविभूतिदर्शनेन निवृतिः, अहं पुनर्युष्माकं कुमारदर्शनेनाधिकं संपादयामि । अन्यच्च, साम्प्रतं कुमारोऽत्र कारणपुरुषः, ततस्तस्मिन्नेव बहुमानः कर्तव्य इति । महद्भिर्भणितम् । यदेव आज्ञापयति । अन्यच्च, देवप्रसादादप्येष महाप्रसादो यत्र कुमारदर्शनमिति । निर्गता महान्तः । राज्ञाऽपि शब्दायितः कुमारः, भणितश्च सबहुमानम् । वत्स ! स्थितिरेषा अस्या नगर्याः, यद् मदन
SHARESS RISHA
Jain Educati42 bational
For Private & Personal Use Only
N
inelibrary.org