________________
समराइचकहा।
नवमो भवो।
॥८७९॥
॥८७९॥
SECOEReck
असोयाई। पारद्धं जहोचियमणुटाणमेएहि । अइकन्ता कर दिया।
एत्थन्तरंमि समागओ महुसमओ, वियम्भिया वणसिरी, मञ्जरिश्रो चूयनियरो, कुसुमिया तिटयाई, उल्लसिया अइमुत्तया, पबत्तो मलयाणिलो, मइयं भमरजालं, पसरिओ परहुयारवः जहिं च मन मित्तर जमिम ति उत्तुगो कयत्थेइ बालवुई पि मयणो, सिसिरसत्तविगमेण विय वियसियकमन्वयणा कमलिणी,महुसमागममु हेण विय पणटुनमाओ जन्ति जामिणीओ, उउलच्छिदंसणपसत्ता विय तहा परिमन्थरगमणा वासरा; जाहिं च अग्धए नवरङ्गय, बहुमया पसभा, वहन्ति डोलाओ, सेविजन्ति काणणाई, मगहरो चन्दो, अहिमओ गेयविही, वट्टन्ति पेरणाई, पियाओ कामिणीओ; जहिं च विसे सुज्जलनेवच्छाई कीलन्ति तरुणवन्द्राई, भमन्ति महाविभूईए देवयाणं पि रहवरा, मयणवाहभएण बिय सरगाई अल्लियभि पिययमेसु पियाओ॥ एवं विहे य महुसमए राइगो पुरिससीकतिचिद् दिवसाः ॥ ___ अत्रान्तरे समागतः मधुसमयः, विजृम्भिता वनश्रीः, मजरित वूतनिकरः, कुसुमिताः तिलकात्यः, उल्लसिता अतिमुक्ताः, प्रवृत्तो मलयानिलः, मुदितं भ्रमरजालम् , प्रमृतः परभृतारवः, यत्र च मम मित्रराज्यमिइमिति 'दृप्तः कथयति बालवृद्धमपि मदनः, शिशिरशत्रुविगमेनेव विकसितकमलवदना कमलिनी, मधुसमागमसुखेनेव प्रनष्टतमसो यान्ति यामिन्यः, ऋतु लक्ष्मी दर्शनप्रसता इव तथा परिमन्थरगमना पासराः; यत्र च राजते नवरङ्गकम् , बहुमता प्रसन्ना, बहिन्त दोलाः, सेव्यन्ते काननानि, मनोहरश्चन्द्रः, अभिमतो गेयविधिः, वर्तन्ते प्रेक्षणकानि, प्रियाः कामिन्यः, यत्र च विशेषोज्ज्वलनेपथ्यानि क्रीडन्ति तरुणयन्द्राणि, भ्रमन्ति महाविभूत्या देवतानामपि रथवराः मदनव्याधभयेनेव शरणान्यालीयन्ते प्रियतमेषु प्रियाः । १ हवन्ति पा.शा. २ उत्तुगो दृप्तः “दरिए उत्तुण उम्मुह-उच्चुचु-च्छुच्छु-उत्तुरिद्धीओ" (देशी० १-९९)
-
%
E
Jain Educ
Mirainelibrary.org
a
For Private & Personal Use Only
tional