SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ||८७८ ॥ 1 एण कुमार, एवमेयं, न एत्थ संदेहो, सौहणं समाइटुं कुमारेणं । कामंकुरेण भणियं । सौहणाओ वि सोहणं । अहवा इयमेव एक्कं सोहणं, नत्थि अन्नं सोहणं ति । ललियङ्गरण भणियं । किं बहुगा, अन्नाणनिधावत्ता पडिवोहिया अम्हे कुमारेण, दंसियाई हे ओवादेयाई । ता पयट्टम्ह सहिए, संपाडेमो कुमारसासणं । असोषण भणियं । कुमार, साहु जंपियं ललियङ्गएण; ता समाइसउ कुमारो, जमम्हेहि कायव्वं ति । कुमारेण भणियं । भो संखेवओ ताव एयं । उज्झियन्त्रो विसयराओ, चिन्तियव्वं भवसरूवं, वज्जियच्या कुसंसग्गी, सेवियव्वा साहुणो; तओ जहासत्तीए दाणमीलत भावणा पहाणेहिं होयव्वं ति । असोयाईहिं भणियं । साहु कुमार साहु, पडिवन्नमिणम्हेहिं । कुमारेण भणियं । भो धना खु तुम्भे; पावियं तुम्हेहिं फलं मणुयजम्मस्स । तेहिं भणियं । कुमार साहु, एवमेय; धन्ना खु अम्हे, न खलु अहन्नाण कुमारदंसणं संपज्जइ । एवं चाहिणन्दिरुण कुमारं संपूइया विसे सेण कुमारेण उचियाए वेलाए गया सहाणाई क्त्वपरिणामः । ततः समुत्पन्न संवेगेन जल्पितमशोकेन । कुमार ! एतमेतद् नात्र संदेहः, शोभनं समादिरं कुमारेण । कामाङ्कुरेण भणितम् । शोभनादपि शोभनम् । अथवेदमेवैकं शोभनम् नास्त्यन्यद् शोभनमिति । ललिताङ्गेन भणितम् । किं बहुना, अज्ञाननिद्राप्रसुताः प्रतिबोधिता वयं कुमारेण, दर्शितानि हेयोपादेयानि । ततः प्रवर्तामहे स्वहिते, संपादयामः कुमारशासनम् । अशोकेन भणितम् । कुमार ! साधु जल्पितं ललिताङ्गेन, ततः समादिशतु कुमारो यस्माभिः कर्तव्यमिति । कुमारेण भणित र् भोः संक्षेपतस्तावदेतद् | उज्झितव्यो विषयरागः, चिन्तवितव्यं भवस्वरूपम्, वर्जयितव्यः कुसंसर्गः सेवितव्याः साधवः, ततो यथाशक्ति दानशीलतपोभावनाप्रधानैर्भवितव्यमिति । अशोकादिभिर्भणितम् । साधु कुमार ! साधु प्रतिपन्नमिदमस्माभिः । कुमारेण भणितम् । भो धन्याः खलु यूयम्, प्राप्तं युष्माभिः फलं मनुजजन्मनः । तैर्भणितम् । कुमार ! साधु एवमेतद्, धन्याः खलु वयम्, न खल्वधन्यानां कुमारदर्शनं संपद्यते । एवं चाभिनन्द्य कुमारं संपूजिता विशेषेणोचितायां वेलायां गताः स्वस्थानान्यशोकादयः । प्रारब्धं यथोचितमनुष्ठानमेतैः । अतिक्रान्ताः , Jain Educatornational For Private & Personal Use Only नवमो भवो । 1126211 ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy