SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। नवमो ॥८७७॥ ॥८७७॥ STEPSHISHIRAGHARTI उण ममत्ताणुरूवं करेइ पडिममत्तं, किलिस्सइ गिलाणाइकज्जे, परिचयइ गयजीयसारं, सुमरइ य पत्थासु, एस मज्झिममित्तो त्ति। धम्मो उण संगओ जहाकहंचि वच्छलो एगन्तेण अविसाई भएसु निव्वाहए मित्तयं ति; एस उत्तमो । एवं च नाऊण अधुवे विसय- 20 सोक्खे असारे पयईए मोहणे परमत्थस्स दारुणे विवाए अबहीरिए धीरेहि, पाविए माणुसत्ते उत्तमे भवाण दुल्लहे भवाडवीए सुखेत्ते गुणधणाण साहए निब्याणस्स उज्झिऊण मोहं चिन्ति ऊणायई अचिन्तचिन्तामणिसन्निहे वीयरायप्पणीए उवादेए नियमेण होह वच्छला सप्पुरिससे विए उत्तममित्ते धम्मे त्ति ॥ एयं सुणमाणाण तहाभब्वयाए असोयाईण विचित्तयाए कम्मपरिणामस्स कुमारसन्निहाणसामत्थेण विसुद्धयाए जोयाण उक्कडयाए बीरियस्स वियम्भिओ कुसलपरिणामो, वियलिओ किलिकम्मरासी, अवगया मोहवासणा, तुट्टा असुहाणुबन्धा, जाओ कम्मगण्ठिभेओ, खओवसममुवगयं मिच्छत्तं, आविहओ सम्मत्तपरिणामो। तओ समुप्पन्नसंवेगेण जंपियं असोलम्बमिति, एतद् जघन्यमित्रम् । स्वजनः पुनर्भमत्वानुरूपं करोति प्रतिममत्वम् , क्लिश्यति ग्लानादिकार्ये, परित्यजति गतजीवितसारम् , स्मरति च प्रस्तावेषु, एतद् मध्यममित्रमिति । धर्मः पुनः संगतो यथाकचिद् वत्स एकान्तेनाविषादी भयेषु निर्वाहयति मित्रतामिति, एतद् उत्तमम् । एवं च ज्ञात्वाऽध्रुवाणि विषयसौख्यान्यसाराणि प्रकृत्या मोहनानि परमार्थस्य दारुणानि विपाकेऽवधीरितानि धीरैः, प्राप्ते मानुषत्वे उत्तमे भवानां दुर्लभे भवाटव्यां सुक्षेत्रे गुणधान्यानां साधके निर्वाणस्य उज्झित्वा मोहे चिन्तयित्वाऽऽयतिमचिन्त्यचिन्तामणिसन्निभे वीतरागप्रणीते उपादेये नियमेन भवत वत्सलाः सत्पुरुषसेविते उत्तममित्रे धर्म इति । एतच्छृण्वतां तथाभव्यतयाऽशोकादीनां विचित्रतया कर्मपरिणामस्य कुमारसन्निधानसामर्थन विशुद्धत या योगानामुत्कटतया वीर्यस्य विजम्भितः कुशलपरिणामः, विचलितः क्लिष्टकर्मराशिः, अपगता मोहवासना, त्रुटिता अशुभानुबन्धाः, जातः कर्मप्रन्थिभेदः, क्षयोपशममुपगतं मिथ्यात्वम्, आविर्भूतः सम्य१ विवायकलिए पा. शा. २ चउवण्णभित्तरत्तं साहए पा. शा. ASSAGAR-RARY सम०२४ education Destional For Private & Personal Use Only P inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy