SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा। नवमो भवो। ॥८७६॥ ॥८७६॥ कारमेत्तेणे सेवियापरिच्चाई नाम उत्तिममित्तो ति । एवंघटिए समाणे सुपुरिसेणालोचिऊण नियमईए सव्वहा उत्तिममित्तवच्छलेण होयध्वं ति । कामकुरेण भणियं । भोको उण इहाहिप्पाओ। पसिद्धमेवेयं, जहन्नमज्झिमे चइऊण उत्तिमो सेविजइ । कुमारेण भणिय। नणु एवमेव एत्याहिप्पाओ, जं जहन्नमज्झिमे चइ ऊण उत्तिमो सेविज्जइ त्ति । ललियङ्गएण भणियं । भो न एयमुज्जुयं, गम्भीरं खु एयं न विसेसो अविवरियं जाणीयइ । ता विवरेहि संपयं, के उण इमे तिणि मित्ता । कुमारेण भणियं । भो जइ नावगयं तुम्हाणं, ता सुणह संपयं । एत्थ खलु परमत्यमित्ते पडुच्च पसिणो उत्तरं च जुज्जइ त्ति जंपियं मए । पसिद्धं तु लोइयं,को वा सचेयणो तयत्थं न याणइ । ता इमे मित्ता देइसवणधम्मा। तत्थ जहन्नमित्तो देहो, मज्झिमो सयणो, उत्तमो धम्मो त्ति । जेण देहो रहातहोवचरिजमाणो वि अणुसमयमेव दंसेइ वियारे, अडियाखसंगयं अणुयत्तइ जरं, चरिमावयाए य उज्झइ निरालम्बं ति; एस जहन्नमित्तो । सयणो जयकारमात्रेण सेवितापरित्यागी नामोत्तममित्रमिति । एवमवस्थिते सति सुपुरुषेणालोच्य निजमत्या सर्वथोत्तममित्रवत्सलेन भवितव्यमिति । कामाकुरेण मणितम् । भोः कः पुनरिहाभिप्रायः । प्रसिद्धमेवैतत् , यद् जघन्यमध्यमौ त्यक्त्वोत्तमः सेव्यते । कुमारेण भणितम् । नन्वेवमेवात्राभिप्रायः, यद् जघन्यमध्यमौ त्यक्त्वोत्तमः सेव्यते इति । ललिताङ्गेन भणितम् । भो ! नेतद् ऋजुकम् , गम्भीरं खल्वेतद्. न विशेषतोऽविवृतं ज्ञायते । ततो विवृणु साम्प्रतम् , कानि पुनरिमानि त्रीणि मित्राणि । कुमारेण भणितम् । भो ! यदि नावगतं युष्माकम् , ततः शृणुत साम्प्रतम् । अत्र खलु परमार्थमित्राणि प्रतीत्य प्रश्न उत्तरं च युज्यते इति जल्पितं मया । प्रसिद्धं तु लौकिकम् को वा सचेतनस्तदर्थ न जाना। । तत इमानि मित्राणि देहस्वजनधर्माः । तत्र जघन्पमित्रं देहः, मध्यगं स्वजनः, उत्तम (मित्र) धर्म &ा इति । येन देहस्तथा तथोपर्थमाणोऽपि अनुसमयमेव दर्शयति विकारान् , अधिक पक्षसंगतमनुवर्तते जराम् , चरमापदि चोज्झति निरा १ -णावि पा. ज्ञा. २ सेविज्जइ ति पा ज्ञा ३ एयं पसझं पा.शा. SABAISASE M Jain Education is tonal For Private & Personal Use Only Minelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy