SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ मराइच्च कहा। नवमो भवो। 1८७५॥ ॥८७५॥ सुपुरिसेण मित्तवच्छलेण होयब्वं किंवा नहि । कुमारेण भणियं । भो साहु पुच्छिय, साहेमि भवओ। एत्य खलु तिविहो मित्तो हवइ । तं जहा । अहमो मज्झिमो उत्तिमो त्ति । जो खलु संजोइओ अप्पणा दिस्समागो अत्ताहियं अणुयत्तिजमाणो पयईए सेविजमाणो पइदिणं लालिजमाणो जत्तेण बिलोट्टए विहुरंमि, नावेक्खइ सुकयाई, न रक्खइ वयणिज्जं, परिच्चइ खणेण; एस एयारिसो अणुसमयसेवियपरिचाई नाम जहन्नमित्तो। जो उग जहाकहंचि संगओ दिस्समाणो अत्तबुद्धीए अणुयत्तिज्जमाणो अजत्तेण सेविजमाणों विभाए लालिज्जमाणो ऊसवाइएसु तक्खणं न विसंवयइ, विहुरे अवेक्खइ ईसि सुकयाई, रक्खइ मणागं वयणिज्ज, परिचयइ विलावपुव्वयं विलम्बेण: एस एयारिसोछणसेवियपरिच्चाई नाम मज्झिममित्तो। जो उण अजत्तेण दिवाभट्ठो बहु मन्नए सुकयं, उबागच्छए मेत्ति, पयट्टए उबयारे, मोयावए दुहाओ, जणेइ गोरवं, बड़ेइ माणं, करेइ संपयं, विहेइ सोक्खं, न परिचयइ आवयाए; एस एयारिसो जोमित्रवत्सलेन भवितव्यं किं वा नहि । कुमारेण भणितम् । भोः साधु पृष्टम् , कथयामि भवतः । अत्र खलु त्रिविधं मित्रं भवति । तद्यथा अधर्म मध्यम उत्तममिति । यः खलु संयोजित आत्मना दृश्यमान आत्माधिकमनुवृत्यमानः प्रकृत्या सेव्यमानः प्रतिदिवसं लाल्पमानो यत्नेन विलुटयति (परावर्तते) विधुरे, नापेक्षते सुकृतानि, न रक्षति वचनीयम् , परित्यजति क्षणेन, एष एतादृशोऽनुसमयसेवितपरित्यागी नाम जघन्यमित्रम् । यः पुनर्यथाकथंचित् संगतो दृश्यमान आत्मबुद्धयाऽनुवृत्यमानोऽयत्नेन सेव्यमानो विभागे लाल्यमान उत्सवादिषु तत्क्षणं न विसंव:ति, विधुरे अपेक्षते ईषत् सुकृतानि, रक्षति मनोग बचनीयम् , परित्यजति विलापपूर्वकं विलम्बेन; एष एतादृशः क्षणसेवितपरित्यागी नाम मध्यममित्रम् । यः पुनर यत्नेन दृष्टापृष्टो बहु मन्यते सुकृतम्, उपागच्छति मैत्रीम् , प्रवर्तते उपकारे, मोचयति दुःखात् , जनयति गौरवम्, वर्धयति मानम् , करोति संपदम् , विद्धाति सौख्यम् , न परित्यजत्यापदि, एष एतादृशो १ खु डे, शा. २ जोसक्कार-मु. पु. Jain Educal national For Private & Personal Use Only I M .jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy