________________
समराइच्च-५
कहा।
नवमो
॥८७४॥
E
अहिगारो ति । तो लोयमग्गं पडुच्च किपरं पुणे कामसत्थं ति साहेउ कुमारो । कामकुरेण भणियं । सोहणं भणियं असोएण ललिय-1 पण भणिय । न असोओ असोहणं भणिउं जाणइ । कुमारेण भणियं । भद्द, अपरमत्थपिच्छो पाएण लोओ भिन्नई य । ता न भवो। तं मग्गेण इमस्स अहं किंपि परयं अवेमि । सबहा कन्दप्पियाण बालाणमविणोयविणोयपाय एयं, जो काममुहाई पि कम्मपरिणामनिबन्धणाई जीवाणं, विउणे य तमि न परमत्थेण इमिणा पओयणं ति । उत्तरपयाणासामत्थेण 'एवमेयं ति अब्भुवयं असोआईहिं । मा॥८७४॥ ___ अइकन्ता कइइ दियहा । आलोचियमणेहिं । तवस्सिप्पाओ कुमारो, कहं अम्हारिसेहिं विसएसु पयट्टाविउं तीरइ । तहावि अस्थि एक्को उवाओ । उवरोहसीलो खु एसो, पडिबन्ना य अम्हे इमेण मित्ता। ता अब्भत्थेम्ह एवं कलत्तसंगहमन्तरेण, कयाइ संपाडेइ अम्हाणं समीहियं ति । ठाविकण सिद्धन्तं समागए अवसरे भणिय असोएण । भो कुमार, पुच्छामि अहं भवन्तं, किमेत्थ जीवलोए इति । ततो लोकमार्ग प्रतीत्य किपरं पुनः कामशास्त्रमिति कथयतु कुमारः । कामाकुरेण भणितम् । शोभनं भणितमशोकेन । ललिताड्रेन भणितम् । नाशोकोऽशोभनं भणितुं जानाति । कुमारेण भणितम् । भद्र ! अपरमार्थप्रेक्षः प्रायेण लोको भिन्नरुचिश्च । ततो न तन्मार्गेणास्याहं किमपि परतां (तात्पर्यम् ) अवैमि । सर्वथा कान्दर्पिकानां बालानामविनो इविनोदप्रायमेतद्, यतः कामसुखान्यपि कर्मपरिणामनिबन्धनानि जीवानाम् , विगुणे च तस्मिन् न परमार्थेनानेन प्रयोजनमिति । उत्तरप्रदानासामर्थ्येन 'एवमेतद्' इत्यभ्युपगतमशोकादिभिः ।
अतिक्रान्ताः कतिचिद् दिवसाः । आलोचितमेभि । तपस्विःप्रायः कुमारः, कथमस्मादृशैर्विषयेषु प्रवर्तयितुं शक्यते । तथाऽप्यस्त्येक | उपायः । उपरोधशीलः खल्वेषः, प्रतिपन्नानि च वयमनेन मित्राणि । ततोऽभ्यर्थयामहे एतं कलत्रसंग्रहमन्तरेण, कदाचित् संपादयत्यस्माकं | समीहितमिति । स्थापयित्वा सिद्धान्त समागतेऽवसरे भणितमशोकेन । भो कुमार ! पृच्छाम्यहं भवन्तम्, किमत्र जीवलोके सुपुरुषेण
Jain Educatio
n
al
For Private & Personal use only
Sahelibrary.org