SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ समराइच्चकइहा । ||८७३ ॥ Jain Education इंडरा पैज्जलइ च्चिय वम्मह जलगो जणस्स हियर्थमि। किं पुण अगत्यपण्डियन्त्रहविहोमिओ सन्तो ॥ ! ताजं कामुद्दीरणसमत्यमेत्थं न तं बुहजणेण । सुमिणे वि जंपियन्वं पसंसियव्वं च दुव्वयणं ॥ पसमाइभावजणयं हियमेगन्तेण सव्वसत्ताण । निउणेण जंपियव्वं पसंसियव्वं च सुविसुद्धं ॥ एवं चडिए समाणे अलं दुव्वयणसंगयाए कामसत्यचिन्ताए ति । एयं सोऊण विम्या असोयादी । चिन्तियं च णेहिं । अहो विवेगो कुमारस्स, अहो भावणा, अहो भवविराओ, अहो कयन्नुया । सान इस मुवि परिणामो होइ, किं तु फुडं पि जंवमाणो दूमेए एस अम्हे ति । चिन्तिऊण जंपियं अपोरण | कुमार, एवमेयं, किंतु सव्वमेव लोयमग्गाईयं जंपियं कुमारेण । ता अलमिमीए अइपरमत्यचिन्ताए । न अणासेविए लोयमग्गे इमीए वि इतरथा प्रज्वलत्येव मन्मथज्वलनो जनस्य हृदये । किं पुनरनर्थपण्डितकुकाव्यहविर्हतः सन् ।। ततो यत् कामोदीरणसमर्थमत्र न तद् बुधजनेन । स्वप्नेऽपि जल्पितत्र्यं प्रशंसितव्यं च दुर्वचनम् ॥ प्रशमादिभावजनकं हितमेकान्तेन सर्वसत्त्वानान् । निपुणेन जल्पितव्यं प्रशंसितव्यं च सुविशुद्धम् ॥ एवं च स्थिते सत्यलं दुर्वचनसंगतया कामशास्त्रचिन्तयेति । एतत् श्रुत्वा विस्मिता अशोकाश्यः । चिन्तितं च तैः । अहो विवेकः कुमारस्य, अहो भावना, अहो भवविरागः, अहो कृतज्ञता सर्वथा ने शो मुनिजनस्यापि परिणामो भवति, किन्तु स्पष्टमपि जल्पन् दुनोत्येपोऽस्मानिति । चिन्तयित्वा जल्पितमशोकेन । कुमार ! एवतद्, किन्तु सर्वमेव लोकमार्गातीतं जल्पितं कुमारेण । ततोऽलमनयाऽतिपरमार्थचिन्तया । नानासेविते लोकमार्गे अस्या अध्यधिकार ९ पज्जलिओमु पु. २ सिमिणे वि डे. ज्ञा. सुविणे वि पा. ज्ञा. ३ एवंवरि पा. ज्ञा. डे. ज्ञा. ional For Private & Personal Use Only नवमो कहा । ॥ ८७३॥ nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy