SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 16 राइच्च'गरहियाणि इटापूयाणि' ति भावियव्यं सत्थवयणं । न य कामा अणिन्दिया, पयट्ट िपयईए पसिद्धा तिरियाणं पि मङगुला सरू नवमो कहा। वेणं । ता किमेएसि सत्येण । जं पि भणियं 'बालासंपओओ पराहीणोति उवार्य अवेक्खः, उबायपडिबत्ती य कामसत्थाओ, भवो। तिरियाणं तु अंगावरिया इथिजाई रिउकाले य नियमिया पवित्ती अबुद्धिपुयाय ति, एयं पि मोहपिसुणयं; जो उवाएया चेव ८७२॥ न हबन्ति कामा असुन्दरा पर्यईए विडम्बगा जणाण विसोवमा परिभोए वच्छला कुवेडियम त्ति दंसियं मए । अओ अदनादाणगहण- ४८७२॥ विसयसत्थकप्पं खु एवं ति । करेन्तसुणेन्तयाणमन्नाणपयासणपरं कामसत्थं । भणियं च सुद्धचित्तहि ।। तं नाम होड सत्थं जं डियमत्थं जणस्स दंसेइ । जं पुण अहियं ति सया तं नणु कत्तोच्चयं सत्थं ॥ - अहिया तो पवित्तो होइ अज्जमि मन्दबुद्धीणं । असुहोवएसरूवं जत्तेण तयं पयहियच्वं ॥ तव्यं शास्त्रवचनम् । न च कामा अनिहिताः, प्रवर्तन्ने प्रकृत्या प्रसिद्धाः तिरश्चामपि मङ्गलाः (अशुभाः) स्वरूपेण । ततः किमेतेषां शास्त्रण । यदपि भणितं 'वालासंप्रयोगः पराधीन इत्युपायमपेक्षते, उपायप्रतिपत्तिश्च कामशास्त्राद्, तिरश्चां तु अनावृता स्त्रीजाति ऋतुकाले च नियमिता प्रवृत्तिरबुद्धिपूर्वा च' इति, एतदपि मोह पिश नकम् , यत उपादेया एव न भवन्ति कामा असुन्दराः प्रकृत्या विडम्बना जनानां विषोपमाः परिभोगे वत्सलाः कुचेष्टितस्येति दर्शितं मया । अतोऽदत्तादानग्रहणविषयशास्रकल्पं खल्वेतदिति । कुर्वच्छण्वतामज्ञानप्रकाशनपरं कामशास्त्रम् । भणितं च शुद्धचित्तः । तन्नाम भवति शास्त्रं यद् हितमर्य जनस्य दर्शयति । यत् पुनरहितमिति सदा तन्ननु कुतस्त्यं शास्त्रम् ॥ अहिता ततः प्रवृत्तिर्भवत्यकार्य मन्दबुद्धीनाम् । अशुभोपदेशरूपं रत्नेन तत् प्रहातव्यम् ।। । १ अणिवारिया पा. शा. Jain Education Sational For Private & Personal Use Only Visinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy