SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ नवमो भवो। ।।८७१॥ पिन हु बुहजणमणोहरं । जओ विणा वि एएहिं मुणियतत्तागं पेच्छमाणाण जहाभावमेव बोंदिविरताण तीए सुद्धज्झाणाण रिसीण दीसइ सरीरठिई सेवमाणाण वि य ते तजणियपावमोहेण अच्चन्तसेवणपराणं खयादिरोगभापओ विणासो ति । ता कहं ते सरीरटिइहेयत्रो, कई वा आहारसधम्माणो ति। न य एयसंगया दोसा आरिवत्तेहिं पर अभिन्न निवन्धमत्तेण तीरन्ति परिहरि। न खलु मोत्तण मोहं कामाणमणुवसमाईण य अन्नं निमित्तं ति चिन्तेह चित्ते । एवंवद्विर समाणे 'न हि हरिणा विजन्ति त्ति जवा न पहरिजन्ति' एवमादि पहसणप्पायं कामसत्यवयणं । तम्हा न कामफलाण धम्मत्याण पुरिसत्यया, अवि य मोक्खफलाणमेव । न य अलोइओ मोक्खो जओ विभिटमुणिलोयलोइओ, रहिओ जम्माइएहि, वजिओ आवाहार, समत्ती सबकजाणं, पगरिसो सहसस । समाहिमावणाझाणादओ विन हिन धम्मसरूपा, अवि य ते चेव भावधम्मो । इयो वि निरोहस्प तप्फलो चेव हवइ, अन्नहा ऽनुपादेयमिति । यदपि च 'शरीरस्थितिहेतुभावेनाहारसधर्माणः कामः परिहर्तव्याश्च त्र दो.' इति मोहदोषेण भणन्ति मन्दबुद्धयः, तदपि न खलु बुधजनमनोहरम् । यतो विन,प्तैतितत्त्वानां पश्यतां यथानाधव बोनि पिरताना, तपा शुद्ध पानानामृगगां दृश्यते शरीरस्थितिः, सेवमानानामपि च तान् तजनापापमोईनात्यन्त सेवनाराणां शमादि मावो विनाश इति । ता का ते शी स्थिीहेतवः, कथं वऽऽहारसधर्माण इति न चैतत्संगता दोषा अपरित्यक्तरेतैरभिन्ननिवन्धनत्वेन शक ने परिहतुम् । न खलु मुक्त्वा मोह कामानामनुपशमादीनां चान्यन्निमित्तमिति चिन्तयत चित्तेन । एवमवस्थिते सति 'नहि हरिणा विद्यन्ते इति यवा न प्रतिरियन्ते' एवमादि प्रहसनप्राय कामशास्त्रवचनन् । तस्मान्न कामफलयोधर्मार्थयोः पुरुषार्थता, अपि च मोक्षफलयोरेव । न चालौकिको मोक्षः, यतो विशिष्टमुनिलोकलोकितो रहितो जन्मादिभिः, वर्जित आबाधया, समामिः सर्वकार्याणाम् , प्रकर्षः सुखस्य । समाधिभावनाध्यानादयोऽपि न हि न धर्मस्वरूपाः, अपि च त एव भावधर्मः । इतरोऽपि निरीहस्य तत्फल एव भवति, अन्यथा 'गर्हिते इष्टापूर्ते' इति भावयि Jain Education Notional For Private & Personal use only Glnelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy