SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ राइच्चकहा । ८७० ॥ Jain Educatio I वभिचारदोसेण समाणो खु एसो । इहई न हि न कामसत्यभणियपओयन्तुणो वि एसो न होइ । अओ न तब्विज्जयनिमित्तो खलु एसो, अवि य अकुसलाणुबन्धिकम्मोदयनिमित्तो, विवज्जओ वि अकुसलाणुबन्धिकम्मोदयनिमित्तोत्ति निरत्ययं कामसत्यं । तहा जं भणियं 'एयं तु सोहण, धम्मत्थाण साफल्यानिदरिसणपरं कामसत्यं ति, न जओ कामाभावे धम्मत्थाणमन्नं फलं, न य निष्फ लते तेर्सि पुरिसत्वया न य मोक्खफलसाहगत्तेण सफला इमे, जओ अलोइओ मोक्खो समाहिभावणाझाणपगरिसफलो य'त्ति, पुण असोहरं । जओ पामागहियकण्डयणपाया कामा विरसयरा अवसाणे भावन्धयारकारिणो असुहकम्मफलभूया कहें धम्माण फलं ति, क वा तहाविहाणं धन्मत्याण पुरिसत्थया, जे जणेन्ति कामे नासेन्ति उवसमं कुणन्ति अमित्तसंगमाणि अत्रन्ति सव्यवसाय संपाडयन्ति अगाई अपूरन्ति सोयं विहेन्ति लाघवाईं ठावेन्ति अप्पच्चयं हरन्ति अप्पमायपाणे कारेन्ति अणुवाएयं ति । जंपिय 'सरीरइिउभावेण आहारसधम्माणो कामा परिहरियव्वा य एत्थ दोस' त्ति मोहदोसेण भणन्ति मन्दबुद्धिणो, तं परिहृतमेव, व्यभिचारशेषेण समानः खल्वेषः । इह नहि न कामशास्त्रभणितप्रयोगज्ञस्यापि एप न भवति । अतो न तद्विपर्ययनिमित्तः खल्वेषः, अपि चाकुशलानुबन्धिकर्मो यनिमित्तः, विपर्ययोऽपि अकुशलानुबन्धिकर्मोदयनिमित्त इति निरर्थकं कामशास्त्रम् । तथा भणितम् 'एतत्तु शोभनतरम्, धर्मार्थयोः साफल्यता निदर्शनपरं कामशास्त्रमिति, न यतः कामानावे धर्मार्थयोरन्यत् फलम् न च निष्फलत्वे तयोः पुरुषार्थता, न च मोक्षफलसाधकत्वेन सफलाविमौ यतोऽलौकिको मोक्षः समाधिभावना ध्यानप्रकर्षफल' इति, तत् पुनरशोभनतरम् । यतः पामागृहीतकण्डुयनप्रायाः कामा विरसतरा अवसाने भावान्धकारकारिणोऽशुभ कर्म फलभूताः कथं धर्मार्थयोः फलमिति, कथं वा तथाविधयोः धर्मार्थयोः पुरुषार्थता, यौ जनयतः कामान् नाशयत उपशमम्, कुरुतोऽमित्रसँगमान् अपनयतः सद्व्यवसायम्, संपादयतोऽनायतिम् अवपूरयतः शोकम् विधत्तो लाघवानि, स्थापयतोऽप्रत्ययम्, हरतोऽप्रमादप्राणान् कारयतो " ational " For Private & Personal Use Only नवभो भवो । ॥८७० ॥ nelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy