________________
मराइच्च- कहा।
नवमो भवो।
॥८६९॥
||८६९॥
किरियापसिद्धीए य महतो धम्मो त्ति, एयं पि न जुत्तिसंगयं । जओ न कामसत्यभणियपोयन्नू वि पुरिसो नियमेण सदारचिसाराहणं करेति । दीसन्ति खलु इमेसि पि वहिचरन्ता दारा । नयाम्पीय जणिो तओ रहिचारो ति जुत्तमासङ्किउं, न जओ एत्थ निच्छए पमाणं । दीसइ य तप्पओयन्नू एगदारचित्ताराहणपरो वि अन्नास तमगाराहयन्तो, अपओयन्नू वि याराहयन्तो त्ति । तम्हा जं किंचि एयं । जं पि वेजगोदाहरणेण एत्थ जाइजुत्तिं भणन्ति, सावि य प यइनिग्गुण तणेण कामाण जीवियस्थिणो खग्गसिरच्छेकिरियाविहाणजुत्तितुल्ल त्ति न बहुमया बुहाणं । एवं सुद्धसुयभागो विसुद्धदःणाइकिरियापसिद्धी य वभिचारिणी दीसन्ति । कामसत्थपराणं पि सुया अकुल उत्तया पयईए भुयङ्ग माया चेहिएण ! अणुरनदाराई पि य निरवेक्खाणि दाणाइकिरियासु, तुच्छयाणि पयईए, अहियं विवजयकारीणि । अओ जं पि जंपियं 'अणुरत्तदारासुद्धसुएहितो य तयणुवद्धफल सारा संप जन्ति अत्थकाम' ति, तं पि य असमञ्जसमेव । एवं च ठिए समाणे जंपि भणिय 'विवजए उग तिण्हं पि विवज्जो ' त्ति इच्चेवमाइ तं पिपरिहरियमेव. ज्ञोऽपि पुरुषो नियमेन स्वहारचित्तागधनं करोति । दृश्यन्ते खल्वेषामपि व्यभिचरन्लो दाराः । न चासम्यक्प्रयोगजनितस्ततो व्यभिचार इति युक्तमाशङ्कितम् , न तोऽत्र निश्चये प्रमाणम् । दृश्यते च तत्प्रयोगज्ञ एकका चित्ताराधनपरोऽपि अन्यः स तमनाराधयन् अप्रयोगज्ञोऽपि चाराधयन्निति । तस्माद् र किञ्चितत् । यापि वैद्यकोदाहरणेनात्र जातियुक्तिं भणन्ति, साऽपि च प्रकृतिनिर्गुणत्वेन कामानां जीवितार्थिनः खड्गशिर छे क्रियाविधानयुक्तितुल्येति न वहुमता बुधानाम् । एवं शुद्धसुतभावो विशुद्धदानादिक्रियाप्रसिद्धिश्च व्यभि चारिणी दृश्येते । कामशास्त्रपराणामपि सुना अकुलपुत्रकाः मुजङ्गप्राचाश्चेष्टितेन । अनुक्तारा अपि च निरपेक्षा दानादिक्रियासु, तुच्छाः प्रकृत्या, अधिक विपर्ययकारिणः । अतो यदपि जल्पितम् 'अनुरक्तदारशुद्धसुताभ्यां च तदनुबद्धफलसागै संपद्येते अर्थकामौ' इति, तदपि चासमञ्जसमेव । एवं च स्थिते सति यदपि भणितं 'विपर्यये पुनस्त्रयाणामपि विपर्यय इति' इत्येवमादि, तदपि |
BASAGARAASARSARY
SHARE
Jain Education
a
l
For Private & Personal Use Only
w
irelibrary.org