SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ मराहच्चकहा। नवमो | भयो। ॥८६८॥ ॥८६८॥ REARROR साहए सुद्धधम्मस्स चञ्चले पयईए संसारवद्धणेसु निव्वाणवेरिसु बालबहुमएसु बुहयणगरहिएमु सज्जन्ति कामेसु अओ न मुणन्ति हियाहियाई । जओ य असन्तेसु वि इमेसु कामसंपाडणनिमित्त निष्फलं उभयलोएमु कुणन्ति चित्तचेट्ठियं, खमन्ति अक्खमाए, किलिस्सन्ति अकिलिसियव्वं थुणन्ति अथोयव्याई, झायन्ति अज्झाइयव्वाई, अओ न वियारेन्ति कज्ज । जओ य उवहसन्ति सच्चं, कुणन्ति कन्दप्पं, निन्दन्ति गुरुयणं, चयन्ति कुसलमग्गं, हवन्ति ओहसणिज्जा, पावन्ति, उम्मायं, निन्दिजन्ति लोएणं, गच्छन्ति नरएमु; अओ न पेच्छन्ति आयई । अन्नं च । इहलोए चेव कामा कारणं वहबन्धणाण, कुलहरं इस्साए, निवासो अणुवसमस्स, खेतं विसायभयाण, अओ चेव निन्दिया धम्मसत्थेसु । एवंवद्विए समाणे निरूवेह मज्झत्थभावेण, कह णु कामसत्थं अविगलतिवग्गसाहणपरं ति जं च भणियं 'कामसत्यभणियपओयन्नुणो हि पुरिसस्स सयारचित्ताराहणसंरक्खणेण सुद्धसुयभावओ विसुद्धदाणाइकेषु बालबहुमतेषु बुधजनगर्हितेषु सज्जन्ति कामेषु, अतो न जानन्ति हिताहिते । यतश्चासत्स्वपि एषु कामसंपादननिमित्तं निष्फलमुभर लोकेषु कुर्वन्ति चित्रचेष्टितम् , क्षमन्ते ऽक्षमया, क्लिश्यन्त्यक्लेशितव्यम् , स्तुवन्त्यरतोतव्यानि, ध्यारन्त्यध्यातव्यानि, अतो न विचारयन्ति कार्यम् । यतश्वोपहसन्ति सत्यम् , कुर्वन्ति कन्दर्पम् , निन्दन्ति गुरुजनम् , त्यजन्ति कुशलमार्गम् , भवन्त्युपहसनीयाः, प्राप्नुवन्त्युन्मादम्, निन्दान्ते लोकेन, गच्छन्ति नरकेषु, अतो न प्रेक्षन्ने आयतिम् । अन्यच्च, इहलोके एव कामाः कारणं वधबन्धनानाम् , कुलगृहमीर्ष्यायाः, निवासोऽनुपशमस्य, क्षेत्रं विषादभयानाम् ; अत एव निन्दिता धर्मशास्त्रेषु । एवमवस्थिते सति निरूपयत मध्यस्थभावेन, कथं नु कामशास्त्रमविकलत्रिवर्गसाधनपरमिति । यच्च भणितं 'कामशास्त्रभणितप्रयोगज्ञस्य हि पुरुषस्य स्वदारचित्ताराधनसरक्षणेन शुद्धसुतभावतो विशुद्धदानादिक्रियाप्रसिद्धया च महान् धर्म' इति । एतदपि न युक्तिसंगतम् । यतो न कामशास्त्रमणितप्रयोग१ अतवं मु.पु. Jain Educatio n al For Private & Personal Use Only M anelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy