SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नवमा भवो। SARA% ॥८६७॥ मराहच्च-IPणयरं । असोएण भणियं । कुमारो एत्य पमाणं ति । कामङ्करेण भणियं । मुट्ठ पमाणं । ललियङ्गएण भणियं । जइ एवं, ता करेउ कहा। पसायं कुमारो; साहेउ, किमेत्थ सोहणयरं ति । कुमारेण भणियं । भो न तुम्भेहिं कुप्पियवं, भणामि अहमेत्थ परमत्थं । सव्वेहि भणिय कुमार, अन्नाणनासणे को कोवो । करेउ पसायं कुमारो, भणाउ परमत्थं ति । कुमारेण भणियं । भो मुणह । कामसत्थं ||८६७॥ खु परमत्थो करेन्तमुणेन्तय णमन्नाणपयासणपरं, जओ कामा असुन्दरा पयईए विडम्बणा जणाणं विसोवमा परिभोए वच्छला कुचेट्टियस्स। एएहिं अहिहया पागिणो महामोहदोसेण न पेच्छन्ति परमत्थं, न मुणनि हियाहियाई, न वियारन्ति कज्ज, न चिन्तन्ति आयई । जेण कामिणो सयाऽसुइएसु असुहनिबन्धणेसु कलमलभरिएसु महिलायणङ्गेसु चन्दकुन्देन्दीवरेहितो वि अहिययररम्मबुद्धीए अहिलासाइरेगेण असुइए विय गडसूयरा धणियं पयन्ति; अओ न पेच्छन्ति परमत्थं । जओ य दुल्लहे मणुयजम्मे लद्धे कन्मपरिणईए भावनाध्यानप्रकर्षफलश्च । तस्माद् धर्मार्थयोः साफल्यतानिदर्शनपरमेतदिति । एवमेव शोभनतरमिति । अशोकेन भणितम् । कुमारोऽत्र प्रमाणमिति । कामाकरेण भणितम् । सुष्ठु प्रमाणम् । ललिताङ्गकेन भणितम् । यद्येवं ततः करोतु प्रसाद कुमारः, कथयतु किमत्र शोभनतरमिति । कुमारेण भणितम् । भो न युष्माभिः कुपितव्यम् , भणामि अहमत्र परमार्थम् । सर्भणितम् । कुमार ! अज्ञाननाशने कः कोपः । करोतु प्रसाद कुमारः, भणतु परमार्थमिति । कुमारेण भणितम् । भोः शृणुत । कामशास्त्रं खलु परमार्थतः कुच्छिण्वतामज्ञानप्रकाशनपरम्, यतः कामा असुन्दराः प्रकृत्या, विडम्बना जनानां विषोपमाः परिभोतो, वत्सलाः कुचेष्टितस्य । एतैरभिभूताः प्राणिनो महामोहदोषेण न पश्यन्ति परमार्थम् , न जानन्ति हिताहिते, न विचारयन्ति कार्यम् , न चिन्तयन्त्यायतिम् । येन कामिनः सदाऽशुचिकेष्वशुचिनिबन्धनेषु कलमलभृतेषु महिलाजनाङ्गेषु चन्दकुन्देन्दीवरेभ्योऽपि अधिकतररम्यबुद्धयाऽभिलाषातिरेकेणाशुचाविव गर्तासूकरा गाढं प्रवर्तन्ते, अतो न प्रेक्षन्ते परमार्थम् । यतश्च दुर्लभे मनुजजन्मनि लब्धे कर्मपरिणत्या साधके शुद्धधर्मस्य चञ्चले प्रकृया संसारवर्धनेषु निर्वाणवैरि a - 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy