________________
उच्च
SABHASHA
कहा।
॥८६६॥
हि पुरिसस्स सदारचित्ताराहणसंरक्खणेण सुद्धसुयभावओ विसुद्धदाणाइकिरियापसिद्धीए य महन्तो धम्मो । अणुरत्तदारसुद्धसुएहितो दू नवमी | य तयणुबन्धफलसारा संपज्जन्ति अत्यकामा विवज्जए उण तिण्हं पि विवज्जओ । जओ अणाराहणेण दारचित्तस्स न परमत्थओ भवो। संरक्खणं, असंरक्खणे य तस्स असुद्धमुयभावओ तेसिं निरयाइजोयणाए विसुद्धदाणाइकिरियाभावो महन्तो अहम्मो, अणणुरत्तदारा विसुद्धसुएहितो य पणस्सन्ति अत्थकामा, न य कामसत्थभणियपओयपरिमाणरहिओ नियमेण सदारचित्तं आराहेइति । एएण कार- ||८६६॥ णेणं तिवग्गसाहणपरं कामसत्थं ति । ललियङ्गएण भणियं । सोहणमिणं, न एत्थ कोई दोसो। एयं तु सोहणयर, धम्मत्थाण साफल्लयानिदरिसणपरं तिन जओकामाभावे धम्मत्थाणमन्नं फलं, न य निष्फलत्ते तेसिं पुरिसत्थया। न य मोक्खफलसाहगत्तणेणं सफला | इमे, जओ अलोइओ मोक्खो समाहिभावणाझाणपगरिसफलो य। तम्हा धम्मत्थाण साफल्लयानिदरिसणपरमेयं ति । एवं चेव सोहपुनरिद कामशास्त्रम् । कामाकुरेण भणितम् । भोः ! किमत्र प्रष्टव्यम् , अविकलत्रिवर्गसाधनपरमिति । कामशास्त्रभणितप्रयोगज्ञस्य हि पुरुषस्य स्वदारचित्ताराधनसंरक्षणेन शुद्धसुतभावतो विशुद्धदाना दिक्रियाप्रसिद्धया च महान् धर्मः । अनुरक्तवारशुद्धसुताभ्यां च तदनुबन्धफलसारौ संपद्यतेऽर्थकामौ, विपर्यये पुनस्त्रयाणामपि विपर्ययः । यतोऽनाराधनेन द्वारचित्तस्य न परमार्थतः संरक्षणम् , असंरक्षणे च तस्याशुद्धसुतावतस्तेषां निरयादियोजनया विशुद्धदानादिक्रियाऽभावतो महान् अधर्मः, अननुरक्तदाराविशुद्धसुताभ्यां च प्रणश्यतोऽर्थकामो, न च कामशास्त्रभणितप्रयोगपरिज्ञानरहितो नियमेन स्वारचित्तमाराधरतीति । एतेन कारणेन त्रिवर्गसाधनपरं कामशास्त्रमिति | ललिताङ्गन भणितम् । शोभनमिदम् , नात्र कोऽपि दोषः । एतनु शोभनतरम् , धर्माययोः साफल्यतानिदर्शनपरमिति, न यतः कामाभावे धर्मार्थयोरन्यत् फलम्, न च निष्फलत्वे तयोः पुरुषार्थता । न च मोक्षफलसाधकत्वेन सफलाविमौ, यतोऽलौकिको मोक्षः समाधि१ 'एएण कारणेण' इति पाठो नास्ति पा. शा. डे. शा.
Jain Educatio
n
al
For Private & Personal Use Only
M
e library.org