SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ मराइचकहा। अट्ठमो भवो। ||७५०॥ ॥७५०॥ भावाराहणं । पसंसन्ति य इणमेव एत्थ आयरिया । अहिणवनेहसुयत्तणेग वि य परोप्परं हासुप्फुल्लबद्धदिद्वित्तणं तहा आरूढ पेम्मत्त- णेण वि य लडिओचियनिवेसयं च एत्थ असाहियं पि देव जाणन्ति बालया वि, किमङ्ग पुण इयरे जणा। एवं च देव चित्तसत्थे पहिजइ । जहा विणा चरियाइणा अहियारेण जहा कहंचि किल जारिसयभावजुत्तं चित्तयम्म निष्फ जइ, तारिसय भावसंपत्ती निय मेण चित्तयारिणो । ता देव, आसन्नो देवस्स पियदंसणेणं ईइसो भावो त्ति निवेइयं देवस्त । ईसि विहसियं कुमारेण ॥ एत्थन्तरंमि समागओ संझासमओ । पढियं कालनिवेयएण । संझाए बद्धराओ न दिणयरो तुरियमत्थ सिहरंमि । संकेयगठाणं पिव सुरगिरिगुजं समल्लियइ ।। वित्थरह कुसुमगन्धो अगहं दिजन्ति मङ्गलपईवा । पूइज्जइ रइणाहो रामाहिं रमणभवणेसु ॥ | च्छित्तिः कथयतीव निजभावं स्फुटवचनैः । चित्रकर्मणि देव ! दुष्करं भावाराधनम् । प्रशंसन्ति चेदमेवात्राचार्याः । अभिनवस्नेहोत्सुकत्वेनापि च परस्परं हास्योत्पुल्लबद्धदृष्टिवं तथाऽऽरूढप्रे नत्वेनापि च लाङ्घतोचितनिवेशकं चात्राकथितमपि देव ! जानन्ति बालका अपि, किमङ्ग पुनरितरे जनाः। एवं च देव ! चित्रशास्त्रे पठ्यते, यथा विना चरितादिना अधिकारेण यथाकथंचित् किल यादृशभावयुक्तं चित्रकर्म निष्पद्यते तादृशभावसंपत्तिनियमेन चित्रकारिणः । ततो देव ! आसन्नो देवस्य प्रियदर्शनेन ईदृशो भाव इति निवेदितं देवस्य । ईषद् विहसितं कुमारेण । अत्रान्तरे समागतः सन्ध्यासमयः । पठितं कालनिवेदकेन । सन्ध्यायां बद्धराग इव दिनकरस्त्वरितमस्तशिखरे । संकेतस्थानमिव सुरगिरिकुजं समालीयते ।। विरतीयते कुपुमगन्धोऽनघं दीयन्ते मङ्गलपदीपाः । पूज्यते रतिनाथो रामाभी रमणभवनेषु ॥ Jain Education For Private & Personal Use Only MONTHelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy