SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ समराइच PROC अट्ठमो कहा। भवो। ॥७५१॥ ॥५१॥ एयमायण्णिऊण 'गुरुचलणवन्दणासमो' ति उद्विओ कुमारो, गओ जणणिजणयाण सयासं । वन्दिया तेसिं चलणा । बहुमन्निओ णेहि । ठिओ कंचि कालं गुरुतमीवे । उचियसमएणं च गो वासगेहं । अणुसरतम रयणवईरूवं वोलिए उचियसमए समागया निदा । पहायसमए य दिट्ठो णेण सुमिणओ । जहा किल उवणीया केणावि सोमरूवेण दिव्धकुसुममाला । भणियं च णेण । अहिमया एसा कुमारस्त ता गिण्हउ इमं कुमारो । गहिया य णेण, घेत्तण निहिया कण्ठदेसे । पत्थन्तरंमि पहयाहं पाहाउयतूराई । विउद्घो कुमारो । पढियं कालनिवेयएणं । अह निण्णासियतिमिरो विओयविहुराण चक्कवायाण । संगमकरणेकरसो वियम्भिओ अरुणकिरणोहो ॥ पवियसियकमलवयणा महुयरगुञ्जन्तबद्धसंगीया। पवणधुर्यपत्तहत्था जाया सुहदसणा नलिणी ॥ ___ एवमाकण्ये 'गुरुचरणवन्दनासमयः' इत्युत्थितः कुमारः, गतो जननीजनकयोः सकाशम् । वनि तौ तयोश्चरणौ । बहुमतस्ताभ्याम् । स्थितः कश्चित् कालं गुरुसमीपे । उचितसमयेन च गतो वासगेहम् । अनुस्मरतो रत्नवतीरूपं व्यतिक्रान्ते उचितसमये समागता निद्रा । प्रभातसमये च दृष्टस्तेन स्वप्नः । यथा किलोपनीता केनापि सौम्यरूपेण दिव्यकुसुममाला । भणितं च तेन । अभिमतैषा कुमारस्य ततो गृह्णात्विमा कुमारः । गृहीता चानेन, गृहीत्वा निहिता कण्ठदेशे । अत्रान्तरे प्रहतानि प्राभातिकतूर्याणि । विबुद्धः कुमारः । पठितं कालनिवेदकेन अथ निर्णाशिततितिमिरो वियोगविधुराणां चक्रवाकानाम् । संगमकरणकरसो विजृम्भितोऽरुणकिरणौधः ।। प्रविकसितकमलवदना मधुकरगुञ्जबद्धसंगीता । पवनधूतपत्रहस्ता जाता शुभदर्शना नलिनी ॥ १-धुपपल्लवकरा पा. शा. । E RCOACHES Jain Educall a tional For Private & Personal Use Only Jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy