________________
- CA
समराइच कहा।
अट्टमो भवो।
॥७५२।।
॥७५२॥
एयं सोण हरिसिओ चित्तेण । चिन्तियं च णेण । भवियध्वं रयणवईलाहेण । न एस सुमिणओ अन्नहा परिणमई, उपवृहिओ पाहाउयतूरेणं, नियमिओ मङ्गलसदेहि, पहाए य दिवो । ता आसनफलेण इमिणा होयव्यं ति । चिन्तिऊण उडिओ सयणीयाओ, कयं गुरुचलणवन्दणाइआवस्मयं । ठिओ अस्थाइयाए । समागया विसालबुद्धिप्पमुहा वयंसया । समारद्धा गूढचउत्थयगोट्ठी । पढियं विसालबुद्धिणा।
सुरयमणस्स रइहरे नियन्वभभिरं वह धुयकरग्गा । तक्खणवुत्तविवाहा । कुमारेण भणियं पुणो परम त्ति । पढिय विसालबुद्धिणा। तो कुमारेण ईसि विहसिऊण भणियं । वरयस्स करं निवारेइ ॥
विसालबुद्धिणा भणियं । अहो देवेण लद्धं ति । चित्तमइणा पढियं । भावियरइसाररसा समाणिउं मुक्कबहलसिकारा। न तरइ विवरीयरयं । कुमारेण भणियं पुणो पढसु ति । पढियं चित्तमइणा । लद्धं कुमारेण । भणियं च ण 'णियंत्रभारालसा सामा' । ___एवं श्रुत्वा हर्षितश्चित्तेन । चिन्तितं च तेन भवितव्यं रत्नवतीलाभेन । नैष स्वप्नोऽन्यथा परिणमति, उपबृंहितः प्राभातिकतर्पण, नियमितो मङ्गलशब्दः, प्रभाते च दृष्टः । तत आसन्नफलेनानेन भवितव्यमिति । चिन्तयित्वोत्थितः शयनी वात् , कृतं गुरुचरणवन्दनाद्यावश्यकम् । स्थित आस्थानिकायाम् । समागता विशालबुद्धिप्रमुखा वयस्याः । समारब्धा गूडचतुथकगोष्ठी । पठितं विशालबुद्धिना ।
सुरतमनसो रतिगृहे नितम्बभ्रमन्तं वधूधूतकरामा । तत्क्षणवृत्तविवाहा । कुमारेण भणित-पुनः पठेति । पठितं विशालबुद्धिना । ततः कुमारेण ईषद् विहस्य णितम् 'वरस्थ कर निवारयति' ।
विशालबुद्धिना भणितम्-अहो देवेन लब्धगिति । चित्रमतिना पठितम्-भावितरतिसारसा मुक्त्वा मुक्तबहल सीत्कारा। न शक्नोति विपरीतरतम् । कुमारेण भणितम्-पुनः पठेति । पठितं चित्रमतिना । लब्धं कुमारेण । भणितं च तेन-'नितम्बभारालसा श्यामा' । भूषणेन
4%46
Jain Education
Hational
For Private & Personal Use Only
Mainelibrary.org HEN