SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ समगइच- अहमो भवो। ॥७५३॥ ॥७ 3॥ भूसणेण पढिय । विउलंमि मउलियच्छी घणवीसम्भस्स सामली सुइरं । विवरीयसुरयमुहिया । कुमारेण भणियं । पुणो पढसुत्ति पढियं भूसणेण । लद्धं कुमारेणं । भणियं च णेण । विसमइ उरमि रमणस्स ।। एवं च जाव कंत्रि वेलं चिट्ठन्ति, तावागन्तूण निवेइयं पडिहारेण । कुमार, आसपरिवाहणनिमित्तं वाहयालिं पउट्टो देवो कुमार सद्दावेइ त्ति । कुमारेण भणियं । जं ताओ आणवेइ ति। उद्विऊण परियणसमेओ निग्गो भवणाओ। आरूढो जच्चवोल्लाह मिलिओ रायमग्गे नरवइस्स, गओ वाहियालि । वाहिआ बहवे वल्हीयतुरुक्कवज्जराइया आसा । उचियसमएण पविट्ठो नयरिं । कयं करणिजसेसं । एवं च विसिट्ठविणोएण सह चित्तमइभूसणेहिं अच्छिया कइवि दियहा । अन्नया य काऊण रयणवईरूवगुणकित्तण निब्भरुक्कण्ठापराहीणयाए अच्चन्तलालसेणं तीए दंसणमि ‘एवं पि ताव पेच्छामि' ति समत्थिऊण निययहियएणं समालिहिया चित्तवट्टियाए पठितम्-विपुले मुकुलिताक्षिर्घनविश्रम्भस्य श्यामा सुचिरम् । विपरीतसुरतमुखिता। कुमारेण भणितम्-पुनः पठेति । पठितं भूषणेन । लब्धं कुमारेण । भणितं च तेन-'विश्राम्यत्युरसि रमणस्य' । ___एवं च यावत् काञ्चिद् वेलां तिष्ठन्ति तावदागत्य निवेदितं प्रतीहारेण । कुमार! अश्वपरिवाहननिमित्त बाह्यालिं प्रवृत्तो देवः कुमारं शब्दाययति इति । कुमारेण भणितम्-यत् तात आज्ञापयतीति उत्थाय परिजनसमेतो निर्गतो भवनात् । आरूढो जात्यवोल्लाहम् । मिलितो राजमार्गे नरपतेः, गतो वाह्यालिम् । वाहिता बहवो वाल्हीकतुरुष्कवज्जरादिका अश्वाः । उचितसमयेन प्रविष्टो नगरीम् । कृतं करणीयशेषम् । एवं च विशिष्टविनोदेन सह चित्रमतिभूषणाभ्यां गताः कत्यपि दिवसाः । अन्यदा च कृत्वा रत्नवतीरूपगुणकीर्तनं १ सामिणि डे. शा. । २ विपरीतसुरतमुखिता मुकुलताक्षिः इयामा धनविश्रम्भस्य रमणस्य विपुले उरसि सुचिरं विश्राम्यति ॥ ३ गमेरइच्छ-णीणीण-बोल-(सिद्धहेम. ८-४-१६२) इति गमेरइच्छादेशाद् अइच्छपागताः । Jain Education A nal For Private & Personal Use Only o nelibrary.org WW
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy