SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ C समराइच-] रयणवई । पुलोइया सिणेहसारं अणिमिसलोयणेण, लिहिया य हिढे गाहा । अट्ठमा कहा। हियए वि ठियं बालं पेच्छह दिढे पि चित्तयम्ममि । इच्छइ तहावि दटुं समूसुओ अन्तरप्पा मे ।। भवा। एस्थन्तरंमि समागया चित्तमइभूसणा। 'कुमारवल्लह' त्ति न धरिया पडिहारेण । पविट्ठा कुमारसमीवं । दिट्ठा चित्तवट्टिया । ॥७५॥ 'देव, किमेय' ति जंपियमणेहिं । ईसि हसिऊण भणियं कुमारेण । तुभं वयपडिच्छन्दयालिहणं ति तेहि भणियं । देव, महापसाओ ||७५४॥ त्ति । तओ वेत्तूण निरूविया चित्तिवट्टिया । विम्हिया एए । वाचिया गाहा । चिन्तियं च णेहिं । धन्ना खु सा रायधूया, जा कुमारेणावि एवं बहु मन्भिज्जइ । अहवा किमेत्थ अच्छरियं, विसो खुसा एवं विहाए बहुमाणणाए । ता इमं एत्थ पत्तयालं, जं सिग्धमेव एयं देवीए निवेइज्जइ ति चिन्ति ऊण भणियं चित्तमइणा । देव, अउबो एस पडिच्छन्दओ। अहो इयमेत्य अच्छरियं, जमदिटुंपि निर्भरोत्कण्ठापराधीनतया अत्यन्तलालसेन तस्या दर्शने 'एवमपि तावत्प्रेझे' इति समर्थ्य निजहृदयेन समालिखिता चित्रपट्टिकायां रत्नवती । प्रलोकिता स्नेहसारमनिमिषलोचनेन । लिखिता चाधो गाथा ।। हृदयेपि स्थितां बालां पश्यत दृष्टामपि चित्रकर्मणि । इच्छति तथापि द्रष्टुं समुत्सुकोऽन्तरात्मा मे ॥ अत्रान्तरे समागतो चित्रमतिभूषणौ। 'कुमारवल्लभौ' इति न धृतौ प्रतीहारेण । प्रविष्टौ कुमारसमीपम् । दृष्टा चित्रपट्टिका । 'देवद किमेतद्' इति जल्पितमाभ्याम् । ईषद् हसिवा भणितं कुमारेण-युवयोवृतप्रतिच्छन्दालेखनमिति । तैभणितम्-देव ! महाप्रसाद इति । ततो गृहीत्वा निरूपिता चित्रपट्टिका । विस्मितावेतौ। वाचिता गाथा । चिन्तितं च ताभ्याम् । धन्या खलु सा राजदुहिता, या कुमारेणाप्येवं बहु मन्यते । अथवा किमत्राश्चर्यम् , विषयः खलु सा एवंविधबहुमाननायाः । इदमत्र प्राप्तकालम् , यच्छीघ्रमेवैतद् देव्यै निवेद्यते इति चिन्तयित्वा भणितं चित्रमतिना । देव ! अपूर्व एष प्रतिच्छन्दकः । अहो इदमत्राश्चर्यम् , यददृष्टमपि नाम एवमाराध्यते । भूषणेन Jain Education onal For Private & Personal Use Only wwranelibrary.org G
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy