SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ समराइच. कहा। अट्ठमो भवो। ॥५५॥ कककक-ॐॐॐॐकर नाम एवमाराहिज्जइ । भूसणेण भणियं देव, एरिसा चेव सा रायधया, न किंचि अन्नारिस । धन्ना य सा, जा देवेण एवं बहु मन्त्रिजइ । ___पत्थन्तरंमि पविट्ठो पडिहारो। भणियं च णेण । कुपार, समागओ देवसन्तिओ विस्सभूई नाम गन्धविओ कुमारदसणसुहमणुहविउमिच्छइ । कुमारेण भणियं पविसउ त्ति । गओ पडिहारो। पविट्ठो विस्सभूई। पणमिऊग कुमारं भणियं च णेण । देवो आणवेइ । “अत्थि अम्हाणं पत्थुर गन्धवधियारे सरे मिमो ति; तमागन्तुगमवणेउ कुमारो"। तो ईसि विहसिऊण जंपियं कुमारेण । अहो तायस्स अबच्चमि बहुमाणो । विस्सभूइणा भणियं । कुमार, गुणा एत्य बहुमाणहेयवो, न अवच्चमेत्तं । चित्तमइभूसहिं भणियं । एवमेय, सयलगुणपगरिसो कुमारो त्ति । तो 'जं ताओ आणवेई' ति भणिऊण उढिओ कुमारो, गयो नरिन्दभवणं । इयरे वि चित्तमइभूसणा विम्हिया कुमारविनाणाइसरण गया सभवणं । भणिओ य चित्तमई भूसणेण । अरे चित्तमइ, संपन्नमम्हाण समीहियं । ता इमं एत्थ पत्तयालं । आलिहिऊण जहाविनाणविहवेण कुमाररूपं असंसिऊण कुमारस्स दुयं गच्छम्ह, जेण दट्टण भणितम्-देव ! ईदृश्येव सा राजदुहिता, किश्चिदन्यादृशम् । धन्या च सा, या देवेनैवं बहु मन्यते । ___अत्रान्तरे प्रविष्टः प्रतीहारः । भणितं च तेन-कुमार ! समागतो देवसत्को विश्वभूतिर्नाम गान्धर्विकः कुमारदर्शनसुखममुभवितुमिच्छति । कुमारेण भणितम्-'प्रविशतु' इति । गतः प्रतीहारः । प्रविष्टो विश्वभूतिः । प्रणम्य कुमार भणितं च तेन । देव आज्ञापयति, 'अस्त्यस्माकं प्रस्तुते गान्धर्वविचारे स्वरे विभ्रम इति, तमागत्यापनयतु कुमारः" । तत ईषद् विहस्य जाल्पतं कुमारेण-अहो तातस्यापत्ये बहुमानः । विश्वभूतिना भणितम्-कुमार ! गुणा अत्र बहुमानहेतवः, नापत्यमात्रम् । चित्रमतिभूषणाभ्यां भणितम्-एवमेतद्, सकलगुणप्रकर्षः कुमार इति । ततो 'यत् तात आज्ञापयति' इति भणित्वोत्थितः कुमारः, गतो नरेन्द्रभवनम् । इतरावपि चित्रमतिभूषणौ विस्मितौ कुमारविज्ञानातिशयेन गतौ स्वभवनम् । भणितश्च चित्रमतिभूषणेन । अरे चित्रमते ! संप Jain Educatie R ational For Private & Personal Use Only ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy