SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ अमो भवो। ॥७५६॥ समराइच-13 कुमाररूवाइसयं चिय इमस्स विनाणाइसयं च देवी लहुं संजोएइ रायधूयं कुमारेण सह । एवं च कर समाणे सा चेव रायध्या सयलकहा। गुणसंजुया महादेवी संजायइ ति । चित्तमइणा भणियं । अरे भूसणय, संसिऊण कुमारस्स गच्छन्ताणं को दोसो ति । भूसणेश भणियं । अरे पत्थुयविधाओ, जो न पेसेइ लहुं अम्हे कुमारो त्ति । चित्तमइणा भणियं । अरे अत्थि एयं, ता एवं करेम्ह । ॥७५६॥ आलिहिओ कुमारो । तओ घेत्तूण तं कुमारालिहियचित्तवट्टियादयं च घेत्तूण निम्गया अओज्झाओ । गया कालक्कमेण सङ्घउरं। पविट्ठा निययभवणेसु । बीयदियहे य गया देवीभवणं । दिवा णेहिं देवी । साहिओ धणुव्वेयगुणणाइओ गन्धव्यसरसंसयावणो यणपज्जवसाणो कुमारसन्तिओ सयलवुत्तन्तो । दंसिओ से कुमारो कुमारालिहियचित्तवटियादयं च । तओ सपरिओसं निरूविऊण कुमारस्वं कलाकोसल्लं च परितुद्वा एसा । दवावियं चित्तमइभूसणाण पारिओसियं पुणो वि निरूविओ कुमारो देवीए । चिन्तियं नमावयोः समीहितम् । तत इदमत्र प्राप्तकालम् । आलिरूप यथाविज्ञानविभवं कुमाररूपमशंसित्वा कुमारस्य द्रुतं गच्छावः, येन दृष्टवा कुमाररूपातिशयमेवास्य विज्ञानातिशयं च देवी लघु संयोजयति राजदुहितरं कुमारेण सह । एवं च कृते सति सैव राजदुहिता सकलगुणसंयुता महादेवी संजायते इति । चित्रमतिना भणितम्-अरे भूषणक ! शंसित्वा कुमारं गच्छतोः को दोष इति । भूषणेन भणितम्-अरे ! प्रस्तुतविघातः, यतो न प्रेषयति लघु आवां कुनार इति । चित्रमतिना भणितम्-अरे अस्त्येतद्, तत एवं कुर्वः । आलिखितः कुमारः । ततो गृहीत्वा तं कुमागलिखितचित्रपट्टिकाद्विकं च गृहीत्वा निर्गतावयोध्यायाः । गतौ कालक्रमेण शङ्खपुरम् । प्रविष्टौ निजभवनेषु । द्वितीयदिवसे च गतौ देवीभवनम् । दृष्टा ताभ्यां देवी । कथितो धनुर्वेदगुणनादिको गान्धर्वस्वरसंशयापनोदनपर्यवसानः कुमारसत्कः सकलवृत्तान्तः । दर्शितस्तस्याः कुमारः कुमारालिखितचित्रपट्टिकाद्विकं च । ततः सपरितोषं निरूप्य कुमाररूपं कलाकौशल्यं च | परितुष्टैषा । दापितं चित्रमतिभूषणाभ्यां पारितोषिकम् । पुनरपि निरूपितः कुमारो देव्या । चिन्तितं च तया-अहो तस्य रूपसंपद. अहो AAAA Jain Education REnelibrary.org For Private & Personal Use Only nal
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy