________________
समराइच्चकहा।
॥७५७॥
॥७५७॥
CASSEKASARASRSA%
चणाए अहो से रूपसंपया, अहो अत्याणगरुभो संठाणविसेसो । तओ अइसयकोउरण अजायसंतोसाए कुमारदसणस्स निरूवियाओ अनाओ वि चित्तवट्टियाओ। 'अहो से रूवपगरिसाणुरूवो विनाणपगरिसो' ति विम्हिया देवी । वाचिया य णाए सा धूयापडिच्छन्दयहेटुओ कुमारलिहिया गाहा । हरिसिया चित्तेण । चिन्तियं च तीए । धन्ना खु मे धूया, जा कुमारेण एवमहिलसीयइ । पेसिओ य णाए मयणमन्जुयाहत्थंमि कुमारपडिच्छन्दओ रयणवईए। भणिया य एसा । हला, भणाहि मे जायं, जहा लहुं एवं सिक्खेहि । गया मयणमन्जुया । दिवा रयणवई । उवणीया चित्तवट्टिया । भणियं रयणवईए । हज्जे किमेयं ति । तीए भणियं । भट्टिदारिए, पेसिओ खु एस पडिच्छन्दओ देवीए; आणतं च तीए, जहा लहुं सिक्खाहि एवं ति । रयणवईए भणियं ६ हला, को उण एस आलिहिओ। मयणमन्जुयाए भणियं । न-याणामि निस्संसयं । एत्तियं पुण तक्केमि, एस भयवं पुरन्दरो । रयणवईए भणियं । हला, सहस्सलोयणदृसिओ खु एसो सुणीयइ । मयणमजुयाए भणियं । जइ एवं, ता नारायणो । रयणवईए भणियं। नगुरुकः संस्थानविशेषः । ततोऽतिशयकौतुकेनाजातसंतोषया कुमारदर्शनस्य निरुपितेऽन्येऽपि चित्रपट्टिके । 'अहो तस्य रूपप्रकर्षानुरूपो विज्ञानप्रकर्षः' इति विस्मिता देवी । वाचिता च तया सा दुहितृप्रतिच्छन्दकाधःकुमारलिखिता गाथा । हर्षिता चित्तेन । चिन्तित च तया-धन्या खलु मे दुहिता, या कुमारेणैवमभिलष्यते । प्रेषितश्च तया मदनमजुलाहस्ते कुमारप्रतिच्छन् को रत्नवत्याः । भणिता चैषा, सखि ! भण मे जाताम् , यथा लव्वेतं शिक्षस्व । गता मदनमज्जुला । दृष्टा रत्नवती । उपनीता चित्रपट्टिका । भणितं रत्नवत्यासखि ! किमेतदिति । तया भणितम्-भर्तदारिके ! प्रेषितः खल्वेषः प्रतिच्छन्दको देव्या, आज्ञप्तं च तया यथा लघु शिक्षस्वैतमिति । रत्नवत्या भणितम्-सखि ! कः पुनरेष आलिखितः । मदनमज्जुलया भणितम्-न जानामि निःसंशयम् । एतावत् पुनः तर्कयामि, एष भगवान्
१ संजायसंतोसाए डे.शा. । २ धूयपडि-ग. । ३ -मभिलसियइ त्ति डे. शा. । ४ मजूसाए इति सर्वत्र, क्वचिच्च-मञ्जुयाए इति पा. शा. ।
ARCHCRECARE
सम०१४
४० Jain EducatioU.AZtional
For Private & Personal Use Only
M
inelibrary.org