SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ॥७५८ ।। हला, सोविन एवं काव। यच्छवी । मयणमज्जुयाए भणियं । जह एवं ता सव्वजणमणानन्दयोरी चन्दो । रयणवईए भणियं । हला, नसो वि एवं निकलङ्की । मयणमज्जुयाए भणियं ता कामदेवो भविस्सर । रयणवईए भणियं । हला, कुओ तस्स वि हु हरहुंकारहुयवह सिहापर्यं यस्स ईइसो लायण्णसोहावया । मयणमज्जुयाए भणियं । जइ एवं, ता सयमेव निरूवेउ भट्टिदारिया । तओ चिरं निज्झाइओ रयणवईए । भणियं च जाए। हला, तक्केमि नः एस अमाणुसो । जओ पवडूमाणत्रयविसेसस्स पुव्वरूवं पित्र इमं लक्खीयइ, अवयवयवसाय अमाणुसा । तहा निमेसोचियं इमस्त निद्धं लोयणजुयलं, अणिमिसं च एयममाणुसाणं । मयणमञ्जुयाए मणि । ठु जाणियं भट्टिदारियाए । एवमेयं, न संदेहो ति । अहं पुण तक्केमि, भट्टिदारियाए चेव एसो वरो भविस्स || एत्थन्तरंमि नियकज्जसंगयं जंपियं सिद्धा एसपुरोहिण । को एत्थ संदेहो, असंसयं भविस्स । एयं सोऊण हरिसिया रयणवई । भणियं पुरन्दरः । रत्नवत्या भणितम् - सखि ! सहस्रलोचनदूषितः खल्वेष श्रूयते । मदनमञ्जुलया भणितम् यद्येवं ततो नारायणः । रत्नवत्या मणितम् - सखि ! सोऽपि नैवं कनकावदातच्छविः । मदनमञ्जुलया भणितम्-यद्येवं ततः सर्वजनमन आनन्दकारी चन्द्रः । रत्नवत्या भणितम्सखि ! न सोऽप्येवं निष्कलङ्कः । मदनमञ्जुलया भणितम् ततः कामदेवो भविष्यति । रत्नवत्या भणितम् - सखि ! कुतस्तस्यापि खलु हरहुंकार हुतवह शिखापदं गतस्येदृशो लावण्यशोभावताः । मदनज्जुलया भणितम् - योत्रं ततः स्वयमेव निरूपयतु भर्तृदारिका । ततश्विरं निध्यातो (अवलोकितः) रत्नवत्या । भणितं च तया सखि ! तर्कयामि नैषोऽमानुषः । यतो प्रवर्धमानवयोविशेषस्य पूर्वरूपमिवेद लक्ष्यते, अवस्थितत्रयोविशेषाश्चामानुषाः । तथा निमेषोचितमस्य स्निग्वं लोचनयुगलम् अनिमिषं चैतदमानुषाणाम् । मदनमञ्जुलया भणितम् - सुष्ठु ज्ञातं भर्तृदारिकया, एवमेतद् न संदेह इति । अहं पुनः तर्कयामि भर्तृदारिकाया एवैष वशे भविष्यति || १ दायी ग Jain Education national For Private & Personal Use Only अनुमो भवो । ॥७५८ ॥ www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy