SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उमराइच्चकहा । ॥७५९॥ Jain Education मणमा भट्टिदारियाए सुयं सिद्धारसवयणं । तओ हरिरूपराहीणयाए ईसि विदेसिएण बहु मनिऊण तीए वयणं समारद्धा पुलोउं । भणिया य चित्तसुन्दरी । हला, उबणेहि मे चित्तवट्टियं वट्टियासमुग्गयं च, जेण संपाडेमि अम्बाए सासणं ति । 'जं भट्टिदारिया आणवे' ति जंपिऊण संपाडियमिणं चित्तसुन्दरीए । समारद्धा एसा समालिहिउं । तओ महया अहिणिवेसेण निरूविउं पुणो पुणो तहारूवो चेवालिहिओ तीए पडिच्छन्दओ । भगिया य मयणमज्जुया । हला, अणेहि एयमम्बाए, भणाहि य अभ्वं 'किमेस आराहिओ न व 'ति । मयणमज्जुयाए भणियं । जं भट्टिदारिया आणवे । गया मयणमञ्जुया । विश्नत्ता य णाए देवी । भट्टिणि, भट्टि दारिया रणवई विनवे 'निरूवेह एवं चित्तपडिच्छन्दयं, किमेस आराहिओ न व' त्ति । समध्विया चित्तवट्टिया, गहिया देवीए । निरूविऊण चिन्तियमिमीए । अहो मे धूयाए चित्तयम्मचउरत्तणं सोहगयरो खु एसो पडिच्छन्दयाओ । आणाविया य णाए कुमाअत्रान्तरे निजकार्यसंगतं जल्पितं सिद्धादेशपुरोहितेन । कोऽत्र संदेहः, असंशयं भविष्यति । एतच्छ्रुत्वा हर्षिता रत्नवती | भणितं मदनमजुलया भर्तृदारिकया श्रुतं सिद्धादेशवचनम् ? । ततो हर्षपराधीनतया ईषद् विहसितेन बहु मत्वा तस्या वचनं समारब्धा प्रलोकितुम् । भणिता च चित्रसुन्दरी-सखि ! उपनय मे चित्रपट्टिकां वत्तिकासमुद्रकं च येन संपादयाम्यम्बायाः शासनमिति । 'यद् भर्तृदारिकाssज्ञापयति' इति जल्पित्वा संपादितमिदं चित्रसुन्दर्यो । समारब्वैषा समालिखितुम् । ततो महताऽभिनिवेशेन निरूप्य पुनः पुनस्तथारूप एवालिखितस्तया प्रतिच्छन्दकः । भणिता च मदनमञ्जुला, सखि ! उपनयैतमम्बायाः, भण चाम्बा 'किमेष आरधितो नवा' इति । मदनमन्जुलया भणितम् यद् भर्तृदारिकाऽऽज्ञापयति । गता मदनमञ्जुला । विज्ञप्ता च तथा देवी भट्टिनि ! भर्तृदारिका रत्नवती विज्ञपयति 'निरूपयेतं चित्रप्रतिच्छन्दकं 'किमेष आराधितो नवा' इति । समर्पिता चित्रपट्टिका, गृहीता देव्या । निरूप्य चिन्तितमनया - अहो १ विहसिएण वयणकमलेण डे. ज्ञा. । mational For Private & Personal Use Only अमो भवो । ॥७५९ ॥ ainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy