________________
मराइच्चकहा।
१७६०॥
Jain Educatio
रलिहिया रयणवचित्तवट्टिया, आसन्नीकया कुमारपडिच्छन्दयस्त, जाव 'अच्चन्ताणुरूत्रं मिहुणयं ' । हरिसिया देवी । भणियं च णाए । हला मयणमजुर, भणाहि मे जायं, जहा सुट्टछु आराहिओ; अन्नं च सव्वकालमेव तुमं एयाराहणपरा हवे जसु ति; एयं च ते पारिओसियं, तुमं पि एएण एवं चेवाराहिय त्ति; निरूवेहि एयस्स चित्तकोसल्लं ति । भणिऊण समप्पियं से चित्तवट्टिया दुयं । 'जं मए वियप्पिय, तं तह' ति हरिसिया मयणमब्जुया । गया रयणवईसमीवं । भणियं च णाए । भट्टिदारिए, परितुट्टा ते देवी; भणियं च re, जहा सुठु आराहिओ ति । पेसियं च ते पारिओसियं । तं पुग न अन्नपारिओसियप्पयाणमन्तरेण समपिउं जुज्जइ । रयणवईए भणियं । हला, देस्लामि ते पारिओसियं । पेच्छामि ताव, किं पुण अम्बाए पेसियं पारिओसियं । मयणमञ्जुयाए भणियं जं भट्टिदारिया आणवेइ । उवणीया से कुमारलिहिया चित्तवट्टिया । दिट्ठा रेणवईए । विन्तियं च गाए । हन्त अहं पित्र एत्थ आलिहियति । मेदुहितुचित्रकर्म चतुरत्वम् । शोभनतरः खल्वेष प्रतिच्छन्दकात् । आनायिता च तथा कुमारलिखिता रत्नवतीचित्रपट्टिका, आसन्नीकृता कुमारप्रतिच्छन्दकस्य यावद् 'अत्यन्तानुरूपं मिथुनकम्' इति हर्षिता देवी । भणितं च तथा सखि मदनमञ्जुले ! भण मे जाताम्, यथा सुष्ठु आराधितः । अन्यच्च सर्वकालमेव त्वमेतदाराधनपरा भवेरिति एतच ते पारितोषिकम् । त्वमपि एतेनैवमेवाराधितेति, निरूपयैतस्य चित्रकौशल्यमिति । भणित्वा समर्पितं तस्याश्चित्रपट्टिकाद्विकम् । 'यन्मया विकल्पितं तत्तथा' इति हर्षिता मदनमञ्जुला । त रत्नवतीसमीपम् । भणितं च तथा भर्तृदारिके । परितुष्टा ते देवी, भणितं च तया यथा सुष्ठु आराधित इति । प्रेषितं च ते पारितोकिम् । तत्पुनर्नान्पारितोषिकप्रदानमन्तरेण समर्पितुं युज्यते । रत्नवत्या भणितम् - सखि ! दास्यामि ते पारितोषिकम् । प्रेक्षे तावत् किं पुनरम्बया प्रेषितं पारितोषिकम् । मदनमब्जुलया भणितम् - यद् भर्तृदारिकाऽऽज्ञापयति । उपनीता तस्याः कुमारलिखिता चित्रपट्टिका |
१ रयणवईए निरूवियाय । दिट्ठं उप्फुल्ललोयणाए चित्तवट्टियादुयं । चिंतियं डे. ज्ञा. ।
For Private & Personal Use Only
ational
अमो भवो ।
॥७६०॥
ainelibrary.org