________________
समराइच्चकहा ।
॥७६१॥
T
णि च जाए । इलामयणमन्जुए, किमेवं ति । तीर भणियं । भट्टिदारिए, देवीए जहा सुद्ध आराहिओ त्ति आणवे ऊण पुर्ण इमं आणतं; “अन्नं च सव्त्रकालमेव तुमं एयाराहणपरा हवेज्नासु त्ति; एयं च ते पारिओसिय; तुमं पि एएण एवं चेवागहिय त्तिनिरूवेहि एयस्स चित्तकोसल्लं ति," तहा जं मए तक्कियं, 'भट्टिदारियाए एसो. बरो हविरूपड़, ' तं तह तितक्केमि । तओ अच्चन्तसाहिलासं पुणो चित्तवगि पुलोइय वाचिऊण य गाहं हरिसवमुच्वेल्लपुलयाए जंपियं रयणवईए। हला मयणमब्जुए, किमहं एसा आलिहियत्ति अणुहरइ चित्तपइगिई । तओ अच्चन्तं निरूविऊण भणियं मयणमज्जुयाए। सुंद्ध अणुहरइ चिन नज्जइ, किं भट्टिदारिया आलिहिया, किं वा भट्टिदारियाए चैव एत्थ पडिविम्बं संकन्तं ति । तओ हरिसिया रयणवई । भणियं च णाए । को उग एमी भविस्सइ । मयणमञ्जुयाए भणियं । तक्केमि, कोइ महाणुभावो भट्टिदारियाणुराई सयलकलारयणायरो रायउत्तो भविस्सइ । रयणवईए भणियं । हला, दृष्टा रत्नवत्या । चिन्तितं च तथा हन्त अहमिवात्रालिखितेति । भणितं च तया - सखि मदनमञ्जुले ! किमेतदिति ! तया भणितम्भर्तृदारिके ! देव्या यथा सुष्ठु आरावित इत्याज्ञाप्य पुनरिदमाज्ञप्तम्, अन्यच्च सर्वकालमेव त्वमेतदाराधनपरा भवेरिति एतच्च ते पारितोषिकम् त्वमप्येतेनैवमेवाराधितेति निरूपयेतस्य चित्रकौशल्यमिति । तथा यन्मया तर्कितं 'भर्तृदारिकाया एष वशे भविष्यति' तत्तथेति तर्कयामि । ततोऽत्यन्त सःमिलापं पुनश्चित्रप्रतिकृतिं प्रलोक्य वाचदित्वा च गाथां हर्षवशप्रसृतपुलकया जल्पितं रत्नवत्या । सखि मदनमज्जुले ! किमहमे वाऽऽलिखितेति अनुहरति वित्रप्रतिकृतिः । ततोऽत्यन्तं निरूप्य भणितं मदनमञ्जुलया- सुष्ठु अनुहरतीति । न ज्ञायते किं भर्तृदारिकाssलिखिता, किं वा भर्तृदारिकाया एवात्र प्रतिविम्बं संक्रान्तमिति । ततो हर्षिता रत्नवती | भणितं च तया कः पुनरेष भविष्यति । मदनमञ्जुलया भणितम् - तर्कयामि कोऽपि महानुभावो भर्तृदारिकानुरागी सकलकलारत्नाकरो राजपुत्रो भविष्यति ।
१ सवियक्कं चिंतिऊग भणियं डे. ज्ञा. । २ भट्टिदारिए मुटु डे. ज्ञा. । ३ उबेलं पसरियं पयल्ले ( पाय ल०५ )
૪૧
Jain Education teational
For Private & Personal Use Only
अट्टमो भवो ।
॥७६१॥
inelibrary.org