________________
समराइच्च
कहा ।
॥७६२॥
Jain Education
UK
I
1
न का अहमणेण दिट्ठा, ता कहं ममाणुरोह त्ति । मयणञ्जयार भणियं । भट्टिदारिए, तक्केमि, तुम पि इमिणा एमेव चित्तयम्मगया दिति । रयणवईए भणियं । हला, किं चित्तयम्मगयदिद्वाए वि अणुराओ होइ ? मयणमब्जुयाए भणियं । होइ आगिहविसेसओ न उण सन्वत्थ । रयणवईए भणियं, कहं विय । मयणमब्जुयाए भणियं जहा भट्टिदारियाए इमंमि । तओ ईसि विहसि नीससियमिमीए । मयणमञ्जुयाए भणियं । सामिणि, मा संतप्प | 'अवस्सं सामिणी इमिणा संजुज्जई' त्ति साहेइ विय मे हिययं । रयणवईए चिन्तियं । कुओ मे एत्तिया भागधेया | दुल्लहो खु चिन्तिामणी मन्दउण्णाणं । एत्थन्तरंमि फुरियं से वामलोयणेणं, आणि पुणाहघोसो । परिउठा चित्तेण । चिन्तियं च णाए । अवि नाम एयमवि एवं हवेज्ज ति । एत्थन्तरंमि समागया पियमेलियाहिहाणा चेडी | भणियं च णाए । भट्टिदारिए, देवी आणवेइ, जहा 'आसन्ना भोयणवेला, ता आवस्यं करेहि' ति । तओ
।
भणितम् - सखि ! न कदाचिदहमनेन दृष्टा ततः कथं मनानुरागीति । मदनमञ्जुलया भणितम् भर्तृहारिके ! तर्कयामि त्वमप्यनेन एवमेव चित्रकर्मगता दृष्टेति । रत्नवत्या भणितम् - सखि ! कि चित्रकर्मगतदृष्टायामप्यनुरागो भवति ? | मदनमञ्जुलया भणितम् भवत्याकृतिविशे. षतः, न पुनः सर्वत्र | रत्नवत्या भणितम् - कथमिव । मदनमञ्जुलया भणितम् - यथा भर्तृहारिकाया अस्मिन् । तत ईषद् विहस्य निःश्वरतमनया । मदनमञ्जुलया भणितनू-स्वामिनि । मा संत यस्व 'अवश्यं स्वामिनी अनेन संयुज्यते' इति कथयतीव मे हृदयम् । रत्नवत्या चिन्तितम् कुतो मे एतावन्ति भागधेयानि । दुर्लभः खलु चिन्तामणिर्मन्दपुण्यानाम् । अत्रान्तरे स्फुरितं तस्था वामलोचनेन, आकर्णितः पुण्याहघोष: ( मङ्गलशब्दः) । परितुष्टा चित्तेन । चिन्तितं च तया-अपिनाम एतदपि एवं भवेदिति । अत्रान्तरे समागता प्रियमेलिकाभिधाना चेटी । मणितं च नया भर्तृहरिके ! देव्याज्ञापयति, यथा 'आसन्ना भोजनवेला, तत आवश्यकं कुरु' इति । ततो 'यदम्बाssवा
tional
For Private & Personal Use Only
अमो भवो ।
॥७६२॥
nelibrary.org