SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ समराइच्च SAGARA अट्ठमो भवो। READ ७६३॥ ॥७६ 'जं अम्बा आणवेइ' त्ति भणिऊण कुमारम गुसरन्ती उद्विया रयणवई । कयं गुरुदेवयाइयं निश्चयम्मं । भुत्तं च विहिणा । गहिओ कुमारपडिच्छन्दओ । अहो सोहणो अङ्गविनासो, मणोहरा धीरललियया सलोणा दिट्ठी, अइप्पगम्भी भावो, अच्चुयारं सत्तं, गम्भीरगरुओ अवस्थाणो । अहो ईइपो वि पुरिसविसेसो हवइ त्ति अच्छरियं । एवं च कुमारगुणुकित्तणपराए अइक्वन्ता कइवि वासरा ॥ | इओ य तच्चित्तवाट्टियादसणविणोएण कुमारगुणचन्दस्स वि एवमेव त्ति । विनाओ य एस वइयरो कुओइ मेत्तीबलेण । 'उचिया चेव सङ्खायणनरिन्दधृया कुमारस्स' त्ति चिन्तिऊण पेसिया तेण तीए पहाणकोसल्लियस मेया पहाणवरगा। इभो य कुमारपडिच्छन्दयमेत्तदंसणपरा 'न एयमन्तरेण अणुबन्धो मुणीयइ' त्ति उबिग्गा रयणबई । परिचत्तमिमीए रायकन्नगोचियं करणिज्ज । समद्धासिया अरईए, गहिया रणरणपणं, अङ्गीकया सुन्नयाए, पडिवना वियारेहि, ओत्यया मयणजरएण । तो | पयति' इति भणित्वा कुमारमनुस्मरन्त्युत्थिता रत्नवती । कृतं गुरुदेवादिकं नित्यकर्म । भुक्तं च विधिना । गृहीतः कुमारप्रतिच्छन्दकः । अहो शोभनोऽङ्गविन्यासः, मनोहरा धीरललितका सलावण्या दृष्टिः, अतिप्रगल्भो भावः, अत्युदारं सत्त्वम् , गम्भीरगुरुकमवस्थानम् । अहो ईदृशोऽपि पुरुषविशेषो भवतीत्याश्चर्यम् । एवं च कुमारगुणोत्कीर्तनपराया अतिक्रान्ताः कत्यपि वासरः । ___ इतश्च तच्चित्रपट्टिका दर्शनविनोदेन कुमारगुणचन्द्रस्याप्येवमेवेति । विज्ञातश्चेष व्यतिकरः कुतश्चिद् मैत्रीवलेन । 'उचितैव शाङ्खायन| नरेन्द्र दुहिता कुमारस्य' इति चिन्तयित्वा प्रपितास्तेन तस्यै "प्रधानप्राभृतसमेताः प्रधानवरकाः ।। इतश्च कुमारप्रतिच्छन्दकदर्शनपरा 'नैतदन्तरेण अनुबन्धो ज्ञायते' इत्युद्विग्ना रत्नवती । परित्यक्तमनया राजकन्यकोचितं करणी यम् । समध्यासिताऽरत्या, गृहीता रणरणकेन (औत्सुक्येन), अङ्गीकृता शून्यतया, प्रतिपन्ना विकारः, अवस्तुता मदनम्वरेण । ततः सा १-णुसरन्तीए कयं डे. शा. पा.शा.। २ कोसल्लिय (दे.) प्राभूतम् , उपहार इति यावत् । AGAR Jain Education anal For Private & Personal Use Only sanelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy