________________
अमराइच्चकहा ।
॥७६४॥
Jain Education
सा 'सीसं मे दुक्खइ' त्ति साहिऊण सहियणस्स उवगया सयणिज्जं । तत्थ उण पवडूमाणाए वियम्भियाए अणवरयमुच्चत्तमाणेणमङ्गेणं आपण्डरएहिं गण्डपास एहिं बप्फपाज्जउलाए अलद्धासासवीसम्भं जाव थेववेलं चिss, ताव हरिसवसुप्फुल्ललोयणा समागया मणमा | भणियं च णाए । भट्टिदारिए, चिरं जीवसु त्ति । पुण्णा ते मणोरहा। जं मए तक्कियं, तं तहेव जायं ति । रयणवईए भणियं । हला, किंतयं तकियं किं वा तहेव जायं ति । मयणमब्जुयाए भणियं । भट्टिदारिए एयं तक्कियं जहा एसो चित्तपडिच्छन्दओ भट्टिदारियाए चैव वरो भविस्सइ त्ति, जाव तं तदेव जायं ति । तओ कडिसुत्तयं दाऊण भणियं रयणवईए 'हला, कहं विय' मयणमञ्ज्याए भणियं । सुण । अस्थि अहं इओ भट्टिदारियासमीवाओ देवीसयासं गया, जाव पप्फुल्लवयणपङ्कया सह चित्तम भूस
मन्तयन्ती दाम देवी । भणियं च णाए । हला मयणमब्जए, भणाहि मे जायं रयणवई, जहा 'पुण्णा मे मणोरहा तुह भाग एहिं, दिना तुमं पणयपत्थगामहग्घं अओज्झासामिणो महाराय मे तीवलसुयस्स कुमारगुणचन्दस्स' । रयणवईए भणियं । हला, ‘शीर्ष मे दुःखयति' इति कथयित्वा सखीजनस्योपगता शयनीयम् । तत्र पुनः प्रवर्धमानया विजृम्भिकयाऽनवर तमुद्रर्तमानेनाङ्गेन आपाण्डुराभ्यां गण्डपार्श्वभ्यां बाष्पपर्याकुलया दृष्ट्या लव्धा श्वास विश्रम्भं यावत् स्तोकवेलां तिष्ठति तावद् हर्पवशोत्फुल्ललोचना समागता मदनमञ्जुला । भणितं च तथा भर्तृहरिके ! चिरं जीवेति । पूर्णास्ते मनोरथाः । यन्मया तर्कितं तत्तथैव जातमिति । रत्नवत्या भणितम् हला ! किं तत्तर्कितम्, किं वा तथैव जातमिति । मदनमञ्जुलया भणितम् भर्तृहारिके ! एतत्तर्कितं यथैष चित्रप्रतिच्छन्दको भर्तृदारिकाया एव वरो भविष्यतीति यावत् तत्तथैव जातमिति । ततः कटिसूत्रं दत्त्वा भणितं रत्नवत्या 'हला ! कथमित्र' ! मदनमज्जुलया भणितम्-श्रृणु । अस्म्यहमितो भर्तृदारिकासमीपाद् देवीसकाशं गता यावत्प्रफुल्लवदनपङ्कजा सह चित्रमतिभूषणाभ्यां मन्त्रयमाणा दृष्टा मया देवी । भणितं च तया-हला मदनमञ्जुले ! भण मे जातां रत्नवतीम्, यथा 'पूर्णा मे मनोरथास्तव भागधेयैः, दत्ता त्वं प्रणयप्रार्थना
tional
For Private & Personal Use Only
अमो भवो ।
॥७६४॥
inelibrary.org