________________
समराइच्चकहा ।
॥७६५।।
Jain cation
किमिमिणा असंबद्धेण । मयणमञ्जुयाए भणियं । भट्टिदारिए, नेयमसंबद्धं, कहावसाणं पि ताव सुणेउ भट्टिदारिया । तओ देवीए भणियं 'आराहिओ तए एस चित्तयम्मेण परितुट्टो य भयवं पयावई; जेण सो चेव ते अकयन्नकन्नारायदारियापरिग्गहो भत्ता विष्णो' त्ति । एयं सोऊण हरिसिया रयणवई । दिन्नं मयगमञ्जुयाए निययाहरणं । चिन्तियं च सहरिसं 'कहं सो चेव एव एसो गुणचन्दो त्ति । अहो जहत्थमभिहाणं । अवगओ विय मे संतावो, तस्स गेहिणीस देण समागओ मुत्तिमन्तो विय परिओसो । मयणमञ्जया ए भयं । भट्टिदारिए, तओ देवीए भणियं 'ता एहि, मज्जिऊण गुरुदेवए वन्दसु' त्ति । रयणवईए भणियं । जं अम्बा आणवे । मणि महाविभूईए वन्दिया देवगुरखो । कारावियं महारायसङ्घायणेण महादाणाइयं उचियकरणिज्जं 'ठिइ' त्ति काऊ ।
अइकन्ते कवयदि महया बलसमुदपणं पहाणरिद्धीए संगया सहियाहिं अहिट्टिया जणणीए अओज्झानयरिमेव विवाहनिमहार्घमयोध्यास्वामिने महाराज मैत्रीबलसुताय कुमार गुणचन्द्राय । रत्नवत्या भणितम् सखि ! किमनेनासंबद्धेन । मदनमञ्जुलया भणितम्भर्तृदारिके ! नेदमसंबद्धम्, कथावसानमपि तावत् शृणोतु भर्तृदारिका । ततो देव्या भणितम्- 'आराधितस्त्वयैष चित्रकर्मणा, परितुष्टश्च भगवान् प्रजापतिः, येन स एव तेऽकृतान्यकन्याराजदारिकापरिग्रहो भर्ता वितीर्ण इति । एतच्छुत्वा हृष्टा रत्नवती । दत्तं मदनमञ्जुलायै निजाभरणम् । चिन्तितं च सहर्ष 'कथं स एष गुणचन्द्रः' इति । अहो यथार्थमभिधानम् । अवगत इव मे संतापः, तस्य गेहिनीशब्देन समागतो मूर्तिमानिव परितोषः । मदनमञ्जुलना भणितम् भर्तृदारिके ! ततो देव्या भणितं ' तत एहि, मजित्वा गुरुदैवतान् वन्दस्व' इति । रत्नवत्या भणितम् - यदम्बाऽऽज्ञापयति । मज्जित्वा महाविभूत्या वन्दिता देवगुरवः कारितं महाराजशाङ्खायनेन महादानादिकमुचितकरणीयं 'स्थितिः' इति कृत्वा ।
१ अकयअन्न-डे. ज्ञा. ।
For Private & Personal Use Only
अनुमो भवो ।
॥७६५॥
elibrary.org