SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥७४९ ॥ ३८ ठि विणिजे । चिन्तियं च णेणं । अहो से रूवं सङ्घायणनरिन्दधूयाए । कन्नया य एसा । ता अविरुद्धो संपओओ इमीए । चिन्तयन्त समागया अत्याइयावेळा । ठिओ अत्याइयाए । समागया विसालबुद्धिप्पमुहा वयंसया । पत्थुओ चित्तयम्मविणोओ । आलिहिओ कुमारेण सुविह तुज्जलेणं वण्णयकम्मेण अलक्खिजमाणे हिंगुलिया एहिं अणुरूवाए मुहुमरेहाए पयडदंसणेण निन्नुनयविभाषणं त्रिसुद्धा वट्टणाएं उचिएणं भूसणकलावेणं अहिणव नेहूमुयत्तणेणं परोप्परं हासुप्फुल्ल बद्धदिट्ठी आरूढपेम्मतणेणं ओचियनिवेस विज्जाहरसंघाडओ त्ति । एत्यन्तरंमि समागया चित्तमहभूलणा । दिट्ठो य णेहिं गुलिया वावडग्गहत्थो तं चैव विज्जाहरसंघाडयं पुलोमाणो कुमारो त्ति । पणमिण सहरिसं भणियं च णेहिं । देव, किमेयं ति । तओ ईसि विहसियसणारं 'निरूतु समेत भणिण समपिया चित्तवट्टिया । निरूविया चित्तमइभूसणेहिं । विम्हिया एए। भणियं च णेहिं । अहो देवस्स सन्वत्थ अप्पडिहयं परमेसरतगं । देव, अउव्या एसा चित्तयम्मविच्छित्ती साहेइ विय नियभावं फुडवयणेहिं । चित्तथम्मे देव, दुकरं शयनीये । चिन्तितं च तेन - अहो तस्या रूपं शाङ्खायननरेन्द्रदुहितुः । कन्यका चैषा, ततोऽविरुद्धः संप्रयोगोऽनयेति । चिन्तयतः समाग dissस्थानिकावेला | स्थित आस्थानिकाचाम् । समागता विशालबुद्धिप्रमुखा वयस्याः । प्रस्तुतश्चित्रकर्मविनोद: । आलिखितः कुमारेण सुविभक्तोज्ज्वलेन वर्णककर्मणाऽलक्ष्यमाणैर्गुलि कात्रजैरनुरूपया सूक्ष्मरेखया प्रकटदर्शनेन निम्नोन्नतविभागेन विशुद्धया वर्तनया उचि तेन भूषणकलापेन अभिनवस्नेहोत्सुकत्वेन परस्परं हास्योत्फुल्ल बद्धदृष्टिरारूढप्रेमत्वेन लङ्घितोचितनिवेशो विद्याधरसंघाटक इति । अत्रान्तरे समागतौ चित्रमतिभूषणौ । दृष्टश्च ताभ्यां गुलिकाव्यावृताग्रहस्तस्तमेव विद्याधरसंघाटकं प्रलोकयन् कुमार इति । प्रणम्य सहर्ष भणितं च ताभ्याम् । देव ! किमेतदिति ! तत ईषद्विहसितसनाथं 'निरूपयतं युवां स्वयमेव' इति भणित्वा समर्पिता चित्रपट्टिका । निरूपिता चित्रमतिभूषणाभ्याम् । विस्मितावेतौ । भणितं च ताभ्याम् अहो देवस्य सर्वत्राप्रतिहतं परमेश्वरत्वम् । देव ! अपूर्वेषा चित्रकर्मवि ational For Private & Personal Use Only अमो भवो । ॥७४९ ॥ inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy