________________
मराइच
अट्ठमो भवो।
१७४८॥
॥७४८॥
BAAR
धणदेवेण भणियं । देव, एसो त्ति । कुमारेण भणियं । अलं दोण्ह पेयमेत्तेण ता अन्न पि देहि ति । धणदेवेण भणियं । जं देवो आणवेइ विम्हिया चित्तमइभूसणा, चिन्तियं च णेहि 'अहो उदारया आसयस्स । निवडिऊण चलणेसु मेयावियं नियमावासं ॥ एत्थन्तरंमि समागओ मज्झण्हसमओ । पढियं कालनिवेयरण ।
मज्झत्थो चिय पुरिसो होइ दढं उवरि सबलोयस्स । एवं कहयन्तो विय सूरो नहमज्झमारूढो ॥
वारविलासिणिसत्थो तुरियं देवस्स मज्जणनिमित्तं । हेक्खुत्तकणयकलसो मज्जणभूमि समालियइ ॥ एवं सोऊण उदिओ कुमारो, गओ मज्जणभूमि । मज्जियो अणेगेहि गन्धोदएहिं । कयं करणिज्जसेसं । रयणवइसाहिलासोय लक्षमेतयोर्दापयामि, एषोऽप्येतस्य प्रतिबोधनोपाय एवेति । चिन्तयित्वा भणितं च तेन-आर्यधनदेव ! किमेतद् लक्षमिति । धनदेवेन भणितम् -देव ! एतदिति । कुमारेण भणितम् । अलं द्वयोरेतन्मात्रेण, ततोऽन्यदपि देहाति ! धनदेवेन भणितम्-यद् देव आज्ञापयति विस्मितो चित्रमतिभूषणौ । चिन्तितं च ताभ्याम्-अहो उदारताऽऽशयस्य । निपत्य चरण योर्नायितं निजमावासम् । अत्रान्तरे समागतो मध्याह्नसमयः । पठितं कालनिवेदकेन
__ मध्यस्थ इव पुरुषो भवति दृढमुपरि सर्वलोकस्य । एवं कथयन्निव सूरो नभोमध्यमारूढः ।।
__ वारविलासिनीसार्थस्त्वरितं देवस्य मजननिमित्तम् । उरिक्षप्तकनककलशो मज्जनभूमि समालियते ॥ एवं श्रुत्वोत्थितः कुमारः, गतो मज्जनभूमिम् । मज्जितोऽने कैर्गन्धोदकैः । कृतं करणीयशेषम् । रत्नवतीसाभिलाषश्च स्थितो विचित्र१ हकखुत्त (दे.) उत्क्षिप्तः, उत्पाटितः ॥
BREAKURRECRUARY
Jain Educa
l e national
For Private & Personal Use Only
hinelibrary.org