SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ मराइच अट्ठमो भवो। १७४८॥ ॥७४८॥ BAAR धणदेवेण भणियं । देव, एसो त्ति । कुमारेण भणियं । अलं दोण्ह पेयमेत्तेण ता अन्न पि देहि ति । धणदेवेण भणियं । जं देवो आणवेइ विम्हिया चित्तमइभूसणा, चिन्तियं च णेहि 'अहो उदारया आसयस्स । निवडिऊण चलणेसु मेयावियं नियमावासं ॥ एत्थन्तरंमि समागओ मज्झण्हसमओ । पढियं कालनिवेयरण । मज्झत्थो चिय पुरिसो होइ दढं उवरि सबलोयस्स । एवं कहयन्तो विय सूरो नहमज्झमारूढो ॥ वारविलासिणिसत्थो तुरियं देवस्स मज्जणनिमित्तं । हेक्खुत्तकणयकलसो मज्जणभूमि समालियइ ॥ एवं सोऊण उदिओ कुमारो, गओ मज्जणभूमि । मज्जियो अणेगेहि गन्धोदएहिं । कयं करणिज्जसेसं । रयणवइसाहिलासोय लक्षमेतयोर्दापयामि, एषोऽप्येतस्य प्रतिबोधनोपाय एवेति । चिन्तयित्वा भणितं च तेन-आर्यधनदेव ! किमेतद् लक्षमिति । धनदेवेन भणितम् -देव ! एतदिति । कुमारेण भणितम् । अलं द्वयोरेतन्मात्रेण, ततोऽन्यदपि देहाति ! धनदेवेन भणितम्-यद् देव आज्ञापयति विस्मितो चित्रमतिभूषणौ । चिन्तितं च ताभ्याम्-अहो उदारताऽऽशयस्य । निपत्य चरण योर्नायितं निजमावासम् । अत्रान्तरे समागतो मध्याह्नसमयः । पठितं कालनिवेदकेन __ मध्यस्थ इव पुरुषो भवति दृढमुपरि सर्वलोकस्य । एवं कथयन्निव सूरो नभोमध्यमारूढः ।। __ वारविलासिनीसार्थस्त्वरितं देवस्य मजननिमित्तम् । उरिक्षप्तकनककलशो मज्जनभूमि समालियते ॥ एवं श्रुत्वोत्थितः कुमारः, गतो मज्जनभूमिम् । मज्जितोऽने कैर्गन्धोदकैः । कृतं करणीयशेषम् । रत्नवतीसाभिलाषश्च स्थितो विचित्र१ हकखुत्त (दे.) उत्क्षिप्तः, उत्पाटितः ॥ BREAKURRECRUARY Jain Educa l e national For Private & Personal Use Only hinelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy