________________
कहा।
१७४७॥
॥७४७||
मृढया धणदेवस्स, जस्स एगन्तवज्झे अणाणुगामिए सह जीवेणं साहारणे अग्गितकराइणं पयाणमेत्तफले परमत्थओ अश्यारकारए . पयारन्तरेण अत्थे विपडिबन्धो त्ति । केत्तिओ वा एस लक्खो । न खलु एएण एत्यं पि जम्मे एए वि चित्तयरदारया परिमिएण विवरण एयनिमित्तं पि असंकिलेसभाइणो होन्ति । न य असंपयाणेणं अपरिभंसो संपयाए, अवि य पुण्णसंभारेण । खीणे य पुण्णसंभारे अदिजमाणा वि अन्नेसि अपरिभुजमाणा वि अत्तणा गोविजमाणा वि पच्छन्ने रक्खिजमाणा वि महापयत्तेणं असंसयं न जायइ । किं वा दाणपरिभोगरहियाए अणुवयारिणीए उभयलोएमु ओहसणिज्जाए पण्डियजणाणं अवित्तीकम्मारयमेत्ताए तत्तचिन्तासु केवलाणत्थफलाए सबहा सन्नासकप्पाए ति । ता पडिबोहइस्सं अहमिणं पत्थावेणं । इमं पुण एत्य पत्तयालं, जमनमपि लक्खं एएसिं दवावेमिः एसो वि एयस्स पडिबोहणोवाओ चेव त्ति । चिन्तिऊण भणियं च णेणं । अज्जधणदेव, किमेसो लक्खो ति । तम्-हन्त किमेतद्य संपदर्शनम् । नूनं प्रभूतं खल्वेतद् एतस्य प्रतिभाति, ततो मां सुहृत्वेन प्रतिबोध्य एतत्प्रदर्शनेन निवर्त यत्यस्मात् खपरिकल्पितमहादानात् , नेच्छति च मम संपत्परिभ्रंशमिति । अहो मूढता धनदेवस्य, यस्यैकान्तबाह्येऽनानुगामिके सह जीवेन साधःरणेऽग्नितस्करादीनां प्रदानमात्रफले परमार्थतोऽपकारकारके प्रकारान्तरेण अर्थेऽपि प्रतिबन्ध इति । कि यद् वैतद् लक्षम् । न खल्वेतेन अत्रापि जन्मनि एतावपि चित्रकरदारको परिमितेनापि व्ययेन एतन्निमित्तमप्यसंक्लेशभाजौ भवतः । न चासंप्रदानेनापरिभ्रंशः संपदः, अपि च पुण्यसंभारेण । क्षीणे च पुण्यसंभारे अदीयमाना अध्यन्येषामपरिभुज्यमाना अप्यात्मना गोप्यमाना अपि प्रच्छन्ने रक्ष्यमाणा अपि महाप्रयत्नेनासंशयं न जायते । किंवा दानपरिभोगरहितयाऽनुपकारिण्योभयलोकेषूपहसनीयया पण्डितजनानामवृत्तिकर्मकारकमात्रया तत्त्वचिन्तासु केवलानर्थफलया सर्वथा संन्यासकल्पयेति । ततः प्रतिबोधयिष्याम्यहमिदं प्रस्तावेन । इदं पुनरत्र प्राप्तकालम् , यदन्यदपि 13
AAAAA
Jain Educ
a
tional
For Private & Personal Use Only
N
inelibrary.org