________________
नमराइच्च
कहा ।
१७४६||
Jain Educatio
कुमारेण भणियं 'पुणो पढसु' त्ति । पढिये चित्तमंहगा | अणन्तरमेव लहिऊण भणियं कुमारेण । 'पत्थरामसीहासुरसप्पवराहलावया' । भूसणेण भणियं । अहो अच्छरीयं, नज्जइ देवेण चैव कियं ति । विन्दिया वित्तमइभूसणा । भणिओ कुमारेण धणदेवाहिहाणो भण्डारिओ । भो धणदेव, देहि एयाण दीणार लक्ख ति । धणदेवेण भणियं । जं देवो आणवेइ । चिन्तियं च णेण । अहो मुद्धया कुमारस्स । अलक्खं दाणमेव नत्थि । नूणं न याणइ एसो, किंपमाणो लक्खो । ता इमं एत्थ पत्तयालं । संपाडेमि एयमेएसि कुमारपुरओ चेव, जेण विनायकखमहापमाणो न पुणो वि थेवकज्जे एवमाणवेइ ति । चिन्तिऊण आणाविओ तेण तत्थेव दीणार लक्खो, पुञ्ज कुमार | भणियं कुमारेण । भो धणदेव, किमेयं ति । धणदेवेण भणियं । देव, एसो सो दीणारलक्खो, जो पसाईकओ देवेण एएसिं चित्तयरदारयाणं । कुमारेण चिन्तियं । हन्त किमेयं अज्ज संपयादंसणं । 'पभूओ खु एस एयस्स पडिहायइ, ता मं कुमारेण भणितं 'पुनः पठ' इति । पठितं चित्रमतिना । अनन्तरमेव लब्ध्वा भणितं कुमारेण - 'पत्थरामसीहासुरसप्प राहावया' (प्रस्तराः - मषी - ईहासुरसप्रबरा - हला आपगा । 'पत्थ' - पार्थः (अर्जुनः), रामः - परशुरामः, 'सीह' सिंह:, (माया प्रधानः) असुरः 'सप्प ' सर्पः विषप्रधानः, 'वराह' वराहः वसाप्रधानः, 'लावया' विषयप्रधाना लायकपक्षिणः । भूषणेन भणितम् अहो आश्चर्यम्, ज्ञायते देवेनैव कियदिति । विस्मितौ चित्रमतिभूषणौ । भणितः कुमारेण धनदेवाभिधानो भाण्डागारिकः । भो धनदेव ! देहि एताभ्यां दीनारलक्षमिति । धनदेवेन भणितम् - यद् देव आज्ञापयति । चिन्तितं च तेन - अहो मुग्धता कुमारस्य, अलक्षं दानमेव नास्ति । नूनं न जानात्येषः किंप्रमाणं लक्षम् । तत इदमत्र प्राप्तकालम् | संपादयाम्येतदेताभ्यां कुमारपुरत एव येन विज्ञातलक्षमहाप्रमाणो न पुनरपि स्तोककार्ये एवमाज्ञापयतीति । चिन्तयित्वा आनायितं तेन तत्रैव दीनारलक्षम्, पुञ्जितं कुमारपुरतः । भणितं कुमारेण । भो धनदेव ! किमेतदिति । धनदेवेन भणितम् देव ! एतद् तद् दीनारलक्षम् यत् प्रसादीकृतं देवेनैतयो चित्रकरदारकयोः । कुमारेण चिन्ति -
ational
For Private & Personal Use Only
अमो भवो ।
॥७४६॥
helibrary.org