________________
समराइच
कहा ।
॥७४५॥
नम० १३
39
दमदमही (?) का दिज्जइ परलोए ? का दड्ढा वाणरेण ? कं जाइ वह ? अमियमहमि नट्ठा सुरासुरा के रिसे व्ा दसदिसिहुत्ता ? इच्छ सयलं चिय तेलोकं ? केरिसं च जुवईहि सया दाविज्जइ नियवयणं ? ॥
किं
कुमारेण भणियं 'पुणो पढसु' ति । पढियं भूसणेण । अणन्तरमेव लहिऊण भणियं कुमारेण । 'कण्णालंकारमणहरं सविसेसं । चिमणा भणियं । अहो देवस्स बुद्धिपगरिसो, जमेयं लद्धं ति । देव, महन्तो एयस्स एत्थ अहिमाणो आसि, न लद्धं च एयमन्नेणं । भूसणेण भणियं । अरे तुझं पि अज्ज अमिगो अवेइ । कुमारेण भणियं 'कहं विय' । भूसणेण भणियं । देव, एएण वि एवंविहं चैव चिन्तियं । कुमारेण भणियं 'पढसु' त्ति ! पढियं चित्तमरणा । के कठिणा नरिन्द ? का कसणा ? तेओ कासु सांसओ ? | उच्छु केरिस व्व ? के य अरहिया ? का उयहिगामिणी ? | के धणुपरसुनहरमायाविसवसविसयप्पहाणया जाणसु ।।
दमइमही (?) का दीयते परलोके का दग्धा वानरेण, कं याति वधूः । अमृतमथने नष्टाः सुरासुरा कीदृशे इव दशदिगभिमुखाः । किमिच्छति सकलमेव त्रैलोक्यं कीदृशं च युवतिभिः सदा दर्श्यते निजवदनम् ॥
कुमारेण भणितं 'पुनः पठ' इति । पठितं भूषगेन । अनन्तरमेव लब्ध्वा भणितं कुमारेण - 'कन्नालंकारमणहरं सविसेसं' । कं (जलं ) नालं, कार - (तिरस्कारः) मनोहरं, सविशेषम् । कन्या - लङ्का - रमणगृहं सर्विषे [ अमृनमथने], शं (सुखं), अलंकारमनोहरं सविशेषम् ।
चित्रमतिना भणितम्-अहो देवस्य बुद्धिप्रकर्षः, यदेतल्लब्धमिति । देव ! महानेतस्यात्राभिमान आसीद्, न लब्धं चैतदन्येन । भूषन भणितम् - अरे तवाप्यद्याभिमानोऽपैति । कुमारेण भणितम् - 'कथमिव' । भूषणेन भणितम् देव ! एतेनाप्येवंविधमेव चिन्तितम् । कुमारेण भणितं 'पठ' इति । पठितं चित्रमतिना के कठिना नरेन्द्र !, का कृष्णा, तेजः कासु शाश्वतम्, इक्षुः कीदृशीव, के च अर्हाः का उदधिगामिनी । कान् धनुः- परशु-नखर- माया विष-वसा विषयप्रधानान् जानीहि ।
ational
For Private & Personal Use Only
अमो
भवो ।
1198411
nelibrary.org