________________
मराइच्च
किं देन्ति कामिणीओ ? के हरपणया ? कुणन्ति किं भुयगा ? । कं च मऊहेहि ससी धवलेइ ? सिग्घमेवोवलहिऊण | अहो. कहा। भणिय कुमारणं 'नहंगणाभोयं । चित्तमइणा भणियं । अहो देवस्स लहणवेगो। कुमारेण भणियं । पदसु किंपि अन्नं ति । विसालबुद्धिणा पढियं । कि होइ रहस्स वरं? बुद्धिपसारण को. जणो जियइ ? । किं च कुणन्ती बाला ने उरसई पयासेइ ? ॥
॥७४४॥ ॥७४४॥
| ईसि विहसिऊण भणियं कुमारेण 'चकमन्ती' । 'अहो अइसओ'त्ति जंपियं भूसणेण । भणियं च णेण । देव, मए वि किंचि पसिणोत्तरं चिन्तियमासि, तं सुणाउ देवो । कुमारेण भणियं 'पढसुत्ति । पढियं भूसणेण ।
कि पियह ? किं च गेण्डह पढमं कमलस्स? देह किं रिवुगो ? । नववहरमियं मण किं ? उपहसरं केरिसं वक्कं ॥ यदाज्ञापयति देवो भणित्वा परितोषविकसिताक्षेण । अनुस्मृत्येदं ततः पठितं प्रश्नोत्तरं ।।
किं ददति कामिन्यः, के हरप्रणताः, कुर्वन्ति किं भुजगाः । के च मयूखैः शशी धवलयति ? शीघ्रमेवोपलभ्य भणितं ४ कुमारेण-"नहंगणाभोय" । नखम् , गणाः, भोगम् , (फणाम्), नभोङ्गणाभोगम्-नभोङ्गणविस्तारम् । चित्रमतिना भणितम्-अहो! देवस्य लभनवेगः (लब्धिवेगः) । कुमारेण भणितम्-पठ किमप्यन्यति । विशालबुद्धिना पठितम्
किं भवति रथस्य बरं, बुद्धिप्रसादेन को जनो जीवति । किं च कुर्वती बाला नपुरशब्दं प्रकाशयति ॥ __ ईषद् विहस्य भणितं कुमारेण-"चकमंती" । (चक्रम् , मन्त्री, चक्रममाणा । 'अहो अतिशयः' इति जल्पितं भूषणेन ! भणितं च तेन KI देव ! मथाऽपि किश्चित् प्रश्नोत्तरं चिन्तितमासीत् , तच्छृणोतु देवः । कुमारेण भणितं 'पठ' इति । पठितं भूषणेन
किं पिबत, किं च गृहीत प्रथमं कमलस्य, दत्त किं रिपोः । नववधूरतं भण किं, उपधास्वरं कीदृशं वक्रम् ॥
Jain Educatio
n
al
For Private & Personal use only
anelibrary.org