SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ RE अट्ठमो समसइच्च-8॥ भवो। कही। ॥७४३॥ ॥७४३॥ AGRAA%%AROO अम्हेहि वम्महमहे दिवा एस त्ति कन्नया नाह । नयराओ निक्खमन्ती दिव्वं जम्पाणमारूढा । धरियधवलायवत्ता सहियणपरिवारिया विसालच्छी। उज्जाणं गन्तुमणा दाहिणकरनिमियसयवत्ता ।। अम्हेहि तओ हुलियं गेहं गन्तूणमह पडं घेत्तुं । लिहिया मुद्धमयच्छी दसणमणुसम्भरन्तेहिं ॥ न य तीए सुन्दरत्तं रूवस्साराहियं इहम्हेहिं । मन्ने न विस्सयम्मो वि अवितहं तं खमो लिहिउं ॥ दळं पिजं न नज्जइ अबुहेहिं साहिउंच वायाए । दिटुं पि चित्तयम्मे त आराहिज्जए कह णु ॥ सोऊण इमं वयणं गुणचन्दो मयणगोयरं पत्तो । रायाणुभावओ च्चिय आलम्बणपगरिसाओ य ॥ गृहन्तेण तहावि य नियमागारमह जंपियं तेण । भण भो वित्थुयबुद्धी अन्नं पसिणोत्तरं किंचि ।। जं आणवेइ देवो भणिउं परियोसवियसियच्छेण । अणुसरिऊणमिणं तो पढियं पसिणोत्तरं तेण ॥ आवाभ्यां मन्मथमहे दृष्टेषेति कन्यका नाथ । नगराद् निष्कामन्ती दिव्यं जम्पानमारूढा ।। धृतधवलातपत्रा सखीजनपरिवृता विशालाक्षी । उद्य नं गन्तुमना दक्षिणकरन्यस्तशतपत्रा ।। आवाभ्यां ततः शीघ्रं गेहं गत्वाऽथ पर्ट गृहीचा । लिखिता मुग्धमृगाक्षी दर्शनमनुस्मरद्भ्याम् ।। न तस्याः सुन्दरत्वं रुपस्याराधितमिहावाभ्याम् । मन्ये न विश्वकर्माऽप्यवितथं तत् क्षमो लिखितम् ।। दृष्ट्वाऽपि यन्न ज्ञायतेऽबुधैः कथयितुं च वाचा । दृष्टमपि चित्रकर्मणि तदाराध्यते कथं नु । श्रुत्वेदं वचनं गुणचन्द्रो मदनगोचरं प्राप्तः । राजानुभावत एव आलम्बनप्रकर्षाच्च ।। गृहता तथापि च निजमाकारमथ जल्पितं तेन । भण भो विस्तृतबुद्धे ! अन्यत् प्रश्नोत्तरं किञ्चित् ।। AACARRAष्ट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy