SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अहमो मराइच्चकहा। भनो । MORECRUAR ॥७४२॥ ॥७४२॥ एवं पयंपिरम्मि गुणचन्दे तेहि निउणपुरिसेहिं । भणियं न एत्थ अंम्ह अइसयनिउणतणं नाहं ॥ अइसयनिउणत्तं पुण एत्यं सुण भयवओ पयावइणो । जेण जयसुन्दरमिणं लडहं रूपं विणिम्मवियं ।। अम्हेहि लिहियमेत्तं नरवर ! दट्टण किमिह निउणत्तं । अम्हाण रूवसोहं संपुण्ण पणालिहन्ताणं ॥ इय तन्वयणं सोउं हरिसियवयणेण तो कुमारेणं । भणियं तुम्भेहि कहिं एवं आलोइयं स्वं ॥ संसारसारभूयं नयणमणाणन्दयारयं परमं । तिहुयणविम्हयजणणं विहिणो वि अउव्वनिम्मार्ग ॥ भणियं च तेहि नरवर ! सुग सङ्घउरंमि गुणनिहाणंमि । दरियारिमदणरई गया सङ्खायणो नाम ।। तस्सेसा गुणखाणी ओहामियति यससुन्दरिविलासा । धृया पाणब्भहिया रयणवई नाम नामेण ॥ एवं प्रजल्पति गुणचन्द्रे ताभ्यां निपुणपुरुषाभ्याम् । भणितं नात्रावयोरतिशयनिपुणत्वं नाथ ! ॥ अतिशयनिपुणत्वं पुनरत्र शृणु भगवतः प्रजापतेः । येन जगत्सुन्दरमिदं रम्यं रूपं विनिर्मितम् ॥ आवाभ्यां लिखितमात्रं नरवर ! दृष्ट्वा किमिह निपुणत्वम् । आवयो रूपशोभा संपूर्णामनालिखतोः ॥ इति तद्ववचनं श्रुत्वा हर्षितवदनेन ततः कुमारेण । भणितं युष्माभ्यां कुत्रैतदालोकितं रूपम् ॥ संसारसारभूतं नयनमनआनन्दकारकं परमम् । त्रिभुवनविस्मयजननं विधेरपि अपूर्वनिर्माणम् ॥ भणितं च ताभ्यां नरवर ! शृणु शङ्खपुरे गुणनिधाने । दृप्तारिमर्दनरती राजा शङ्खायनो नाम । तस्यैषा गुणखानि लघूकृतत्रिदशसुन्दरीविलासा । दुहिता प्राणाभ्यधिका रत्नवती नाम नाम्ना ॥ १ लहुइ ओहामियं तुलियं । (पायल० ५३९) बाट Jain Education dional For Private & Personal use only mainelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy