SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ मराइच्चकहा । ॥७४१॥ 3ducatio tional जइ एस कलाए लवो ता संपुण्णा उ केरिसी होइ । सुन्दरअसंभवो श्चिय ओओ वरं वित्तयम्मस्स ॥ अम्हेहि अदिट्ठउब्वो अन्नेहि वि नूणमेत्थ लोएहिं । एवंविहो सुरूवो रेहानासो न दिट्ठोति । जइ विय रेहानासो पत्तेयं होइ सुन्दरो कहवि । तहवि समुदायसोहा न एरिसी होइ अनस्स || एसा विसानयणा दाहिणकरधरियरम्मसयवत्ता । रूवि व्व मयणघरिणी चित्तगया हरइ चित्ताई ॥ जर पुण मणुयसुरासुरलोएस हविज्ज एरिसी कावि । विग्गहवई सुरूवा निज्जियरैइलच्छिलावण्णा ॥ ता नॅसिऊण इमीए मयणो नियकज्जभारमुद्दामं । हेलाविणिज्जियजओ भुवणंमि सुवेज्ज वीसत्थो || ता अइसयको सल्लं तुम्हाण इमं ददं महं चित्तं । अवहरइ अहियउच्वं निउणगुणा कं च न हरन्ति ।। यद्येष कलाया लस्ततः संपूर्ण तु कीदृशी भवति । सौन्दर्यासंभव एव अतः परं चित्रकर्मणः || अस्माभिरदृष्टपूर्वोऽन्यैरपि नूनमत्र लोकैः । एवंविधः सुरूपो रेखान्यासो न दृष्ट इति ॥ यद्यपि च रेखान्यासः प्रत्येकमपि सुन्दरः कथमपि । तथापि समुदायशोभा नेदृशी भवत्यन्यस्य || एषा विशालनयना दक्षिणकर धृतरम्यशतपत्रा । रूपिणीव मदनगृहिणी चित्रगता हरति वित्तानि ॥ यदिपुनर्मनुजसुरासुरलोकेषु भवेददृशी काsपि । विग्रहवती सुरूपा निर्जितरतिलक्ष्मीलावण्या ॥ ततो न्यस्यास्यां मदनो निजकार्यभार मुद्दामम् । हेलाविनिर्जितजगद् भुवने स्वप्याद् विश्वस्तः ॥ ततोऽतिशयकौशल्यं युवयोरिदं दृढं मम चित्तम् । अपहरत्यधिकापूर्व निपुणगुणाः कं च न हरन्ति ॥ १ अओ परं पा. शा. । २ अम्हेहदिट्ठ-डे. शा. । ३ लेहानासो डे. शा. ४ जयलच्छि-पा. ज्ञा. । ५ निसिऊण डे. शा. पा. शा. For Private & Personal Use Only अमो भो । ॥७४१॥ inelibrary.org
SR No.600008
Book TitleSamraicchakaha Part-2
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1973
Total Pages370
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy